SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. || भवन्सर्वखदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वखदेशेषु, तद्वदात्मा तदात्मकः ॥ १॥ प्रयोगश्च-यो यावत्खप्रदेशा- बृहद्वृत्तिः विनाभावी स तदात्मको, यथा घटः, सकलखप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न ठाइ, ताहे से काउस्सग्गो कतो, एवं सो वहूहिं असम्भावभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं परं उभयं ॥१५९॥ च बुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंवसालवणे ठितो. तत्थ मित्तसिरीनाम समणोवासतो, तप्पमुहा |य अण्णेऽवि णिग्गया आगया साहुणोत्ति, सोऽवि जाणति-जहा एए णिण्हगत्ति, पच्छा सो पण्णवेति, सोऽवि जाणति, तथावि माइट्टाणेणं गतो धम्म सुणति, सो ते ण विरोहेति पण्णवेहामि णं, एवं सो कम्म पडिच्छंतो जाव तस्स संखडी विउला विच्छिण्णा जाया, ताहे ते निमंतिया, तुन्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं ते आगया, ताहे तस्स णिविट्ठस्स तं विउलं खज्जयं णीणियं, ताहे सो एक्केकातो खंडं खडं च देति, कूरस्स| १ यदा न तिष्ठति, तदा तस्य कायोत्सर्गः कृतः, एवं स बहुभिरसद्भावभावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं परमुभयं च व्युदाहयन् गत आमलकल्पां नगरी, तत्राम्रशालवने स्थितः, तत्र मित्रश्री म श्रमणोपासकः, तत्प्रमुखाश्चान्येऽपि निर्गता आगताः साधव इति, सोऽपि जानाति-यथा एते निहवा इति, पश्चात्स प्रज्ञापयति, सोऽपि जानाति, तथापि मातृस्थानेन (मायया) गतो धर्म शृणोति, स तान् न विरोधयति प्रज्ञापयिष्यामि एतान् , एवं स कर्म प्रतीच्छन् यावत्तस्य संखण्डी विपुला विस्तीर्णा जाता, तदा ते निमश्रिताः, यूयमेव मम गृहे पादावधारणं कुरुत, एवं ते आगताः, तदा तेभ्यो निविष्टेभ्यः तद्विपुलं खाद्यमानीतं, तदा स एकैकस्मात् खण्डं खण्डं च ददाति, कूरस्य GORAKHAND ॥१५९॥ Jain Educati o nal For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy