________________
जाहे ण हाति ताहे ते णिग्गंथा जमालिस्स अंतिआतो जहा पण्णत्तीए जाव सामि उपसंपजित्ता णं विहरंति।। साऽवि य णं पियदसणा ढंकस्स कुम्भकारस्स घरे ठिया, सा आगया चेइयवंदिया ताहे पवंदिया, तंपि पण्णवेइ, सावि विप्पडिवण्णा तस्स नेहाणुरागेण, पच्छा आगया अजाणं परिकहेइ, तं च ढंक भणति, सो जाणइ-जहा , एसा विप्पडिवन्ना नाहचतेणं, ताधे सो भणति-अहं ण याणामि एवं विसेसयर, एवं तीसे अन्नया कयाइ सज्झाय|पोरिसिं करेंतीए तेणं भायणाणि उच्चत्तंतेणं ततो हुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसंमि दड्डा, सा भणइ-इमा अज ! संघाडी दहा, ताहे सो भणति-तुब्भे चेव पण्णवेह-जह डज्झमाणमडझं, केण तुझं संघाडी दड्डा ?, जतो उजुसुयणयमयातो वीरजिणिंदवयणावलंबीणं जुजेज डज्झमाणं डझं वोत्तुं ण तुझंति, ततो तहत्ति
१ यदा न तिष्ठति तदा ते निर्ग्रन्था जमालेरन्तिकात् यथा प्रज्ञप्तौ यावत् स्वामिनमुपसंपद्य विहरन्ति । साऽपि च प्रियदर्शना ढङ्कस्य कुम्भकारस्य गृहे स्थिता, सा आगता चैत्यवन्दिका तदा प्रवन्दिका, तामपि प्रज्ञापयति, साऽपि विप्रतिपन्ना तस्य स्नेहानुरागेण, पश्चादागता आर्याभ्यः परिकथयति, तं च ढकं भणति, स जानाति-यथैषा विप्रतिपन्ना नाथत्वेन, तदा स भणति-अहं न जानामि एनं विशे
षव्यतिकरम् , एवं तस्या अन्यदा कदाचित् स्वाध्यायपौरुषीं कुर्वन्त्यास्तेन भाजनान्युद्वर्तयता ततः सकाशात् अङ्गारः क्षिप्तः, यथा तस्याः * संघाटी एकदेशे दग्धा, सा भणति-इयमार्य ! संघाटी दग्धा, तदा स भणति-यूयमेव प्रज्ञापयत-अथ दह्यमानमदग्धं, केन युष्माकं संघाटी
दग्धा, यत ऋजुसूत्रनयमतात् वीरजिनेन्द्रवचनावलम्बिना युज्येत दह्यमानं दग्धं वक्तुं न युष्माकमिति, ततस्तथेति
in Ede
For Private & Personal use only
IAPILtional
nibrary.org