SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ 49054-- उत्तराध्य. पडिसुणेति, इच्छामो अजो! सम्म पडिचोयणा, ताहे सा गंतूण जमालिं पण्णवेति, सो जाहे ण गिण्हति, ताहे सह- चतुरङ्गीया स्सपरिवारा सामि उवसंपजित्ता णं विहरइ। इमोऽवि ततो लहुं चेव गतो चंपं णयरिं, सामिस्स अदूरसामंते ठिचा ध्ययनम् बृहद्धत्तिः सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउमत्था भवित्ता छउमत्थावक्कमणेणं ॥१५६॥ अवकंता, णो खलु अहं तहा छउमत्थो भवित्ता छउमत्थावक्कमणेणं अवकते, अहं णं उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवकते, तए णं भगवं गोयमो जमालिं एवं वयासी-णो खलु जमाली ! केवलिस्स णाणे वा दंसणे वा सेलंसि वा थंभंसि वा जाव कर्हिसि आवरिजइ वा निवारिजति वा, जदि णं तुमं जमाली! उप्पण्णणाणदंसणधरे तोणं इमाइंदो वागरण वागरेहि-सासए लोए ? असासए?, सासए जीवे असासए ?, तए थे। १ प्रतिशृणोति, इच्छाम आर्य ! सम्यक् प्रतिचोदना, तदा सा गत्वा जमालिं प्रज्ञापयति, स यदा न गृह्णाति तदा सहस्रपरिवारा ट्र स्वामिनमुपसंपद्य विहरति । अयमपि ततो लक्ष्वेव गतश्चम्पा नगरी, स्वामिनोऽदूरसमीपे स्थित्वा स्वामिनं भणति-यथा देवानुप्रियाणां बहवोऽन्तेवासिनः श्रमणा निर्ग्रन्थाः छद्मस्था भूत्वा छद्मस्थावक्रमणेनावक्रान्ताः, नो खल्वहं तथा छद्मस्थो भूत्वा छद्मस्थावक्रमणेनावक्रान्तः, अहमुत्पन्नज्ञानदर्शनधरोऽहन जिनः केवली भूत्वा केवल्यक्क्रमणेनावक्रान्तः, ततो भगवान् गौतमो जमालिमेवमवादीत्-नो खलु जमाले ! ॥१५६॥ केवलिनो ज्ञानं वा दर्शनं वा शैले (न) वा स्तम्भे (न)वा यावत्वचिदपि आत्रियते वा निवार्यते वा, यदि जमाले! त्वमुत्पन्नज्ञानदर्शनधरस्तदा इमे द्वे व्याकरणे व्याकुरु-शाश्वतो लोकोऽशाश्वतः ?, शाश्वतो जीवोऽशाश्वतः ?, ततः X-2CC Jain Educatio n al For Privale & Personal use only Allnelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy