________________
उत्तराध्य.२६
Jain Educati
आलस्स मोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भय सोगा अन्नाणा वक्खेव कुऊहला रमणा ॥ १६०॥ एएहिं कारणेहिं लद्धूण सुदुल्लाहंपि माणुस्सं । न लहइ सुइं हिअकरिं संसारुत्तारिणि जीवो ॥ १६९ ॥
"
व्याख्या- 'आलस्यात्' अनुद्यमखरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्वत्र शेषः, 'मोहात्' | गृहकर्त्तव्यताजनितवैचित्यात्मकात् हेयोपादेयविवेकाभावात्मकाद्वा, 'अवज्ञातो' यथा किममी मुण्डश्रमणा जान - न्ति ? इति 'अवर्णाद्वा' साध्वश्लाघात्मकात् यथाऽमी मलदिग्धदेहाः सकलसंस्काररहिताः प्राकृतप्रायवयस इत्या - दिरूपात् 'स्तम्भात्' जात्यादिसमुत्थादहङ्कारात् कथमहं प्रकृष्टतरजातिरेनमुपसर्पामीत्यादिरूपात् 'क्रोधाद्' | | अप्रीतिरूपात् आचार्यदिविषयात्, महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, 'प्रमादात् निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, 'कृपणत्वात् ' द्रव्यव्ययासहिष्णुत्वलक्षणात्, यद्यहममीषामन्ति के गमिष्या- ४ म्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहार इति, 'भयात्' कदाचिन्नरका दिवेदनाश्रवणोत्पन्नसाध्वसात्, निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति, 'शोकाद्' इष्टवियोगोत्थदुःखात्, कश्चिद्धि प्रियप्रणयिनीमरणादौ शोचन्नेवास्ते, 'अज्ञानात्' मिथाज्ञानात्- 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात् 'व्याक्षेपादू' इदमिदानीं कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात्, 'कुतूहलादू' इन्द्रजा
mational
For Private & Personal Use Only
lainelibrary.org