SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१५०॥ | जेहि समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेज्जा जुगछिडं कहवि भ्रमंती भमंतम्मि ॥ २ ॥ सा चंडवायत्रीईपणोलिया अवि लभेज्ज जुगछिडुं । ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥ ३ ॥ इति गाथाभ्यो जुगोदाहरणमवसेयम् ॥ इयाणिं परमाणू, जहा एगो खंभो महप्पमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलि - याए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि गट्ठाणि, अत्थि कोऽवि ?, तेहिं चैव पुग्गलेहिं तमेव खंभं णिवत्तेज्ज ? णो इणमट्ठे समट्ठे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसयसंनिविट्ठा, सा कालंतरेण झामिया पडिया, अस्थि पुण कोऽवि ?, तेहिं चैव पोग्गलेहिं करेजा ?, णोत्ति, एवं माणुस सं दुल्लभं || लद्धेऽवि मानुष्यत्वे श्रुतिरपि दुर्लभेति दर्शयन्नाह - १ यत्र (दि) समिला प्रभ्रष्टा सागरसलिलेऽनर्वाक्पारे । प्रविशेद्युगच्छिद्रं कथमपि भ्राम्यति भ्राम्यन्ती ॥२॥ सा चण्डवातवीचिप्रणोदिताऽपि लभेत युगच्छिद्रम् । न च मानुषाद्धष्टो जीवः प्रतिमानुषं लभते ॥ ३ ॥ इदानीं परमाणुः यथैकः स्तम्भो महाप्रमाणः, स | देवेन चूर्णयित्वा अविभागान् खण्डान् कृत्वा नलिकायां प्रक्षिप्तः, पश्चान्मन्दर चूलिकायां स्थित्वा फूत्कृतः, ते नष्टाः, अस्ति कोऽपि ?, तैरेव पुद्गलैस्तमेव स्तम्भं निर्वर्त्तयेत्, न एषोऽर्थः समर्थः, एषोऽभावः, एवं भ्रष्टो मानुषान्न पुनः । अथवा सभा अनेकस्तम्भशतसन्निविष्ठा, सा कालान्तरे ध्माता पतिता (च), अस्ति पुनः कोऽपि ?, तैरेव पुद्गलैः कुर्यात् ? नेति, एवं मानुषं दुर्लभं ॥ लब्धेऽपि Jain Education International For Private & Personal Use Only चतुरङ्गीया ध्ययनम् ॥ १५०॥ www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy