________________
तो लोगेण ओकिटिकलणायकलयलोम्मिस्सो साहुकारो कतो, जहा तं चक्कं दुक्खं भेनुं एवं माणुस्सत्तणंति ७॥ __ 'चम्मे'त्ति एगो दहो जोयणसयसहस्सविच्छिन्नो चम्मावणद्धो, एगं से मझे छिदं, जत्थ कच्छभस्स गीवा मायइ,
तत्थ कच्छभो वाससए गए गीवं पसारेइ, तेण कहवि गीवा पसारिया, जाव तेण छिडेण गीवा निग्गया, तेण जोइस ६ दिट्ट कोमुईए पुप्फफलाणि य, सो गतो, सयणिजगाणं दाएमि, आणित्ता सबओ घुलति, णवि पेच्छति, अवि :
सो माणुसातो ८॥ | 'जुगे'त्ति पुवंते होज जुगं अवरते तस्स होज समिला उ। जुगछिडंमि पवेसो इय संसइओ मणुयलंभो ॥ १॥
। १ ततो लोकेनोत्कृष्टिकलनादकलकलोन्मिश्रः साधुकारः कृतः । यथा तच्चक्रं दुःखं भेत्तुमेवं मानुषत्वमिति ७ ॥ चर्मेति, एको हृदो ४
योजनशतसहस्रविस्तीर्णश्चर्मावनद्धः, एकं तस्य मध्ये छिद्रं, यत्र कच्छपस्य ग्रीवा माति, तत्र कच्छपो वर्षशते गते ग्रीवां प्रसारयति, तेन * कथमपि ग्रीवा प्रसारिता, यावत्तेन छिद्रेण ग्रीवा निर्गता, तेन ज्योतिर्दृष्टं कौमुद्यां पुष्पफलानि च, स गतः, स्वजनान् दर्शयामि, आनीय
सर्वतो भ्राम्यति, नैव प्रेक्षते, अपि स मानुषात् ८॥ युगमिति, पूर्वान्ते भवेदू युगमपरान्ते तस्य भवेत् समिला तु । युगच्छिद्रे प्रवेश इति संशयितो मानुष्यलाभः ॥ १ ॥
Jain Educat
i onal
For Privale & Personal Use Only
Sillainelibrary.org