SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१४९॥ तणतो, सुरिंददत्तो नाम, सो समत्थो विधिउं, अभिण्णाणाणि य से कहियाणि, कहिं ?, सो दरसितो, ततो राइणा | अवगूहितो भण्णति- जुत्तं तव अट्ठ रहचके भेत्तूण पुत्तलियं अच्छिमि विधेत्ता रज्जं सुकलत्तं निव्वुई दारियं संपावित्तए, तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं धणुं गेण्हति, ताणिऽवि दासरुवाणि चाउद्दिसिं ठियाणि रोडंति, अन्ने य उभयपासिं गहियखग्गा दो जणा, जइ कहवि लक्खस्स चुकइ ततो सीसं छिंदेय वंति सोऽवि उज्झातो पासे ठितो भयं देइ - मारिजसि जइ चुक्कसि, ते बावीसंपि कुमारा मा एसो विधिस्सइत्ति ते विसेसलुंठणाणि विग्धाणि करेंति, तओ ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्ठण्हं रहच - काणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्ठीए अन्नं मयं अकुणमाणेण सा धीउल्लिया वामे अच्छिमि विद्धा, १. स्तनयः सुरेन्द्रदत्तो नाम, स समर्थो व्यद्धुम् अभिज्ञानानि च तस्मै कथितानि, क ?, स दर्शितः, ततो राज्ञाऽवगूढो भण्यतेयुक्तं तवाष्ट रथचक्राणि भित्त्वा पुत्तलिकामक्ष्णि विद्धा राज्यं सुकलत्रं निर्वृतिं दारिकां संप्राप्तुं ततः कुमारो यथाऽऽज्ञापयतीति भणित्वा स्थानं स्थित्वा धनुर्गृह्णाति तेऽपि दासाश्चतसृषु दिक्षु स्थिता विघ्नं कुर्वन्ति, अन्यौ चोभयपार्श्वयोः गृहीतखङ्गौ द्वौ जनौ, यदि कथमपि लक्षात् स्खलति ततः शीर्ष छेत्तव्यमिति, सोऽप्युपाध्यायः पार्श्वे स्थितो भयं ददाति - मारयिष्यसे यदि स्खलसि, ते द्वाविंशतिरपि कुमारा मा एष | व्यत्स्यतीति ते विशेषलुण्ठनानि विघ्नान् (च) कुर्वन्ति, ततस्ते चत्वारः तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयन् तेषामष्टानां रथचक्राणामन्तरं ज्ञात्वा तस्मिन् लक्षे निरुद्धया दृष्ट्या अन्यत् मतं ( मनः ) अकुर्वता सा पुतलिका वामेऽक्षिण विद्धा, Jain Education International For Private & Personal Use Only चतुरङ्गीया ध्ययनम् ३ ॥१४९॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy