SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ अक्खे अटु चक्काणि, तेसिं पुरओ टिया घीउल्लिया, सा अच्छिमि विंधियन्वा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं, सावि कण्णा सवालंकारविभूसिया एगंमि पासे अच्छा, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए, तत्थ रण्णो जेट्ठपुत्तो सिरिमाली नाम कुमारो, सो भणिओ-पुत्त ! एसा दारिया रज्जं च घेत्तवं, अतो विधेहि | पुतलियंति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे धणुं चेव गिण्हिउं न तरइ, कहवि णेण गहियं, तेण जओ वच्चउ तओ वचउ त्ति मुक्को सरो, सो चक्के अभिडिऊण भग्गो, एवं कस्सति एगं अरगं वोलीणो कस्सति दोण्णि, अन्नेसिं बाहिरेण चेव णीइ, ताहे राया अद्धितिं पकतो - अहो ! अहं एएहिं धरिसितोत्ति, ततो अमचेण भणितो कीस | अधिरं करेसि ?, राया भणइ - एएहिं अहं अप्पहाणो कतो, अमञ्चो भणइ - अस्थि अन्नो तुम्ह पुत्तो मम धूयाए १. न्नक्षेऽष्ट चक्राणि, तेषां पुरतः स्थिता शालभञ्जिका, सा अक्ष्णि वेध्धव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, स रङ्गो राजानः ते च दण्डभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठपुत्रः श्रीमाली नाम कुमारः, स भणितः पुत्र ! एषा दारिका राज्यं च ग्रहितव्यम्, अतो विध्य पुत्तलिकामिति, तदा सोऽकृतकरणस्तस्य समूहस्य धनुरेव ग्रहीतुं न शक्नोति, कथमपि अनेन गृहीतं, तेन यतो व्रजतु ततो व्रजत्विति मुक्तः शरः, स चक्रे आस्फाल्य भग्नः, एवं कस्यचित् | एकमरकं व्यतिक्रान्तः, कस्यचिह्नौ, अन्येषां बाह्य एव निरेति, तदा राजाऽधृतिं प्रगतः - अहो अहमेतैः घर्षित इति, ततोऽमात्येन भणित:कथमधृतिं करोषि ?, राजा भणति - एतैरहं अप्रधानः कृतः, अमात्यो भणति - अस्ति अन्यस्तव पुत्रो मम दुहितु— मध्ये Jain Education tional For Private & Personal Use Only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy