________________
उत्तराध्य.
बृहद्वृत्तिः
॥१५॥
-COLORCAMOROLOR
लाद्यवलोकनगोचरात् , 'रमणात्' कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह-लाचतुरङ्गीया 'एभिः' अनन्तरोक्तखरूपैः 'कारणैः' आलस्यादिहेतुभिः 'लद्धृण सुदुलहंपि' त्ति अपेर्भिन्नक्रमत्वालब्ध्वाऽपि 'सुदुर्लभम् । ध्ययनम् अतिशयदुरापं 'मानुष्यं मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिकां, कीदृशीम् ?-'हितकरीम' इह परत्र च तथ्यपथ्यविधायिनीम् , अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तां 'जीवः' जन्तुः इति गाथार्थः ॥१६०-१६१॥ इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लाभेऽपि श्रद्धादुर्लभत्वमाहमिच्छादिट्ठी जीवो उवइटुं पवयणं न सदहइ । सद्दहइ असब्भावं उवइटुं वा अणुवइटुं ॥ १६२ ॥ सम्मदिट्री जीवो उवइटें पवयणं तु सद्दहइ । सद्दहइ असब्भावं अणभोगा गुरुनिओगा वा ॥१६३॥
व्याख्या-मिथ्या इति-विपरीता दृष्टिः-बुद्धिरस्येति मिथ्यादृष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवचनम्' आगमं 'न श्रद्धत्ते' इदमित्थमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपि न श्रद्दधातीत्याह-'श्रद्धत्ते' तथेति प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावा-जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम् , सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्टं' परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात्
॥१५॥ अनुपदिष्टं वा-खयमभ्यूहितमिति गाथार्थः ॥ १६२॥ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युपघातसम्भवमाह-संम' गाहा, तथा सम्यक् इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनाव
Jain Education
Lional
For Privale & Personal use only
mainelibrary.org