________________
रायां तं पुत्तं भणति-अम्हं जो ण सहइ अणुक्कम सो जूयं खेलइ, जो जिणइ रजं से दिजइ, कहं पुण जिणियवं?.
उभं एगो आतो, अवसेसा अम्हं आया, जइ तुमं एगेण आएण अट्ठसयस्स खंभाणं एक्वेकं अंसियं अट्ठसयवारा जिणसिर है तो तुज्ज्ञ रजं, अवि देवया विभासा ४ ॥
| रयणे' जहा एगो वाणियओ वुड्डो, रयणाणि से अस्थि, तत्थ य महे अन्ने वाणियया कोडिपडागातो उन्भेति. सो| दाण उब्भवेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि विदेसीवणियाण हत्थे विक्कीयाणि, वरं अम्हेऽवि कोडिपडागा
ओ उम्भवेंता, तेऽवि वाणियगा समंततो पडिगया पारसकूलाईणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडेइ, लहुं रयणाणि आणेह, ताहे ते सबतो हिंडिउमाढत्ता, किं ते सघरयणाणि पिंडिजा?. अवि य देवप्पभावेणऽवि य विभासा ५॥
१ राजा तं पुत्रं भणति-अस्माकं ( वंशे ) यो न सहते अनुक्रमं स द्यूतं क्रीडति, यो जयति राज्यं तस्मै दीयते, कथं पुनर्जेतव्यं ?, तवैकर आयः अवशेषा अस्माकं आयाः, यदि त्वमेकेनायेन अष्टशतस्य स्तम्भानामेकैकमस्रिमष्टशतवारान् जयसि ततस्तव राज्यम् । अपि देवता विभाषा| |४॥ रत्नानीति, यथैको वणिक् वृद्धः, रत्नानि तस्य सन्ति, तत्र च महे अन्ये वणिजः कोटीपताका ऊर्ध्वयन्ति, स नोर्ध्वयति, तस्य पुत्रैः। स्थविरे प्रोषिते तानि रत्नानि विदेशवणिजां हस्ते विक्रीतानि, वरं वयमपि कोटीपताका ऊर्ध्वयन्तः, तेऽपि वणिजः समन्ततः प्रतिगताः पारस-| कूलादीनि, स्थविर आगतः, श्रुतं यथा विक्रीतानि, तान् तिरस्कुरुते लघु रत्नानि आनयत, तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते| सर्वरत्नानि पिण्डयेयुः ? अपि च देवप्रभावेणापि च विभाषा ५ ॥
Jain Educat
n ational
For Privale & Personal use only
W
w.jainelibrary.org