________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १४७ ॥
'सुविणए'त्ति एगेण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं, ते भांति - संपुण्णचंद मंडलस - रिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अण्णेणावि दिट्ठो, सो पहाऊण पुप्फफलाणि गहाय सुविणयपाढयस्स कहेइ, तेण भणियं-राया भविस्ससि । इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छ | जाव आसो अहिवासितो आगतो, तेण तं दद्दूणं हिसियं पयक्खिणीकतो य, तओ य बिलइओ पट्टे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेणवि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया जातो, सो चिंतेइ - वच्चामि जत्थ गोरसो, तं पिवेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेजा ण माणुसातो ६ ॥
१ स्वप्न इति, एकेन कार्पटिकेन स्वप्ने चन्द्रो गिलितः, कार्पटिकेभ्यश्च कथितं, ते भणन्ति - संपूर्णचन्द्रमण्डलसदृशीं पोलिकां लप्स्यसे, लब्धा गृहच्छादनिकया, अन्येनापि दृष्टः, स स्नात्वा पुष्पफलानि गृहीत्वा स्वमपाठकाय कथयति, तेन भणितं- राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विण्णस्तिष्ठति यावदश्वोऽधिवासित आगतः तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतश्च, ततश्च विलगितः पृष्ठे, एवं स राजा जातः । तदा स कार्पटिकः शृणोति, यथा तेनापि दृष्ट ईदृशः स्वप्नः, स आदेशफलेन किल राजा जातः, स चिन्तयति - व्रजामि यत्र गोरसम्, तत् पीत्वा स्वपिमि, यावत्पुनरपि स्वप्नं तं पश्यामि अपि पुनः स पश्येत् न मानुषात् ६ ॥
Jain Education national
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १४७॥
www.jaintelibrary.org