SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. तो थालं गिण्हउ, तो अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणिउं, जह सो ण जिप्पइ एवं माणुसलंभोऽवि । अवि णाम सो जिप्पेज ण य माणुसाओ भट्टो पुणो माणुसत्तणं २॥ बृहद्धृत्तिः | "धण्णे'त्ति जत्तियाणि भरहे धण्णाणि ताणि सवाणि पिंडियाणि, एत्थ पत्थो सरिसवाण छूढो, ताणि सवाणि ॥१४॥ अयालियाणि, तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विणेजा, पुणोऽवि पत्थं पूरेजा ?, अवि सा दिवपसाएण पूरेज, न वि माणुसत्तणं ३॥ है 'जूए' जहा एगोराया, तस्स सभा अट्टोत्तरखंभसयसन्निविट्टा, जत्थ अत्थाणियं देइ, एकेक्को य खंभो अट्ठसयंसितो, तस्स रण्णो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊणं रजं गेण्हामि, तं चामच्चेण णायं, तेण रण्णो सिटुं, तओ | १ तदा स्थालं गृह्णातु, अथ अहं जयामि तदा दीनारमेकं जयामि, तस्येच्छया यत्रं पतति, अतो न शक्यते जेतुं, यथा स न जीयते एवं मानुष्यलाभोऽपि । अपि नाम स जीयेत न च मानुष्यावष्टः पुनर्मानुष्यम् २॥ धान्यानीति, यावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि, अत्र प्रस्थः सर्षपाणां निक्षिप्तः, तानि सर्वाणि मिश्रितानि, तत्रैका वृद्धा स्थविरा सूर्प गृहीत्वा तानि पृथक्कुर्यात् , पुनरपि प्रस्थं पूरयेत् ?, अपि सा दिव्यप्रसादेन पूरयेत् नैव मानुष्यम् ३ ॥ द्यूतम्-यथैको राजा, तस्य सभा अष्टोत्तरस्तम्भशतसन्निविष्टा, यत्र आस्थानिकां करोति, एकैकश्च स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाङ्की चिन्तयति-स्थविरो राजा, मारयित्वा राज्यं गृहामि, तच्चामायेन ज्ञातं, तेन राज्ञे शिष्टं, ततो ॥१४६॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy