________________
तुम्ह घरे आढवेऊण भुंजामि, राया भणइ-किं ते एएण ?, देसं ते देमि, तो सुहं छत्तच्छायाए हथिखंधवरगतो हिंडिहिसि, सो भणइ-किं मम एदहेण आउट्टेण ?, ताहे से दिण्णो चोल्लगो, तओ पढमदिवसे रायाणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया, तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो भारहवासस्स । अवि सो वचेज अंतं, ण य माणुसत्तणाओ भट्टो पुणो माणुसत्तणं लहइ १॥ __ 'पासग'त्ति चाणकस्स सुवण्णं णत्थि, ताहे केणवि उवाएण विढविजा सुवण्णं, ताहे जंतपासया कया, केई भणंति-वरदिग्णया, ततो एगो दुक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं, सो भणइ-यदि ममं कोइ जिणइ है
१ तव गृहादारभ्य भुजे, राजा भणति-किं ते एतेन ?, देशं तुभ्यं ददामि, ततः सुखं छत्रच्छायया हस्तिवरस्कन्धगतो हिण्डिष्यसे, ठास भणति-किं ममैतावताऽऽकुठून ?, तदा तस्मै दत्तं करभोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलकं दत्तं दीनारश्च, एवं दस परिपाट्या सुसजेषु राजकुलेषु द्वात्रिंशति वरराजसहस्रेषु, तैरतिशयेन भोजितः, तत्र च नगर्यामनेकाः कुलकोट्यः, नगरस्यैव स कदा
अन्तं करिष्यति ?, तदा ग्रामेषु, तदा पुनर्भरतवर्षस्य । अपि स ब्रजेदन्तं, न च मानुष्याष्टः पुनर्मानुष्यं लभते १॥ पाशका इति, चाणक्यस्य सुवर्ण नास्ति, तदा केनाप्युपायेन अर्जनीयं सुवर्ण, तदा यत्रपाशकाः कृताः, केचिद्भणन्ति-वरदत्ताः, तत एको दक्षः पुरुषः | शिक्षितः, दीनारस्थालः भृतः, स भणति-यदि मां कोऽपि जयति
Jain Educatio
n
al
For Privale & Personal use only
elibrary.org