SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के य । चम्म जुगे परमाणू दस दिटुंता मणुअलंभे ॥१६०॥ चतुरङ्गीया ध्ययनम् बृहदत्तिः HI व्याख्या-'चोलगं' परिपाटीभोजनम् , पाशको धान्यं द्यूतं रत्नं च 'सुमिण'त्ति खप्नः चक्रं च चर्म युगं परमा-13 गुर्दश दृष्टान्ता ‘मणुयलम्भे'त्ति भावप्रधानत्वानिर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ १६० ॥ व्यासार्थस्तु | ॥१४५॥ वृद्धसम्प्रदायादवसेयः, स चायम् | "बंभदत्तस्स एगो कप्पडितो ओल [य] ग्गतो बहुसु आवईसु अवत्थासु य सवत्थ सहातो आसि, सोय रजं पत्तो, बारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अलियापि न लहइ, ततो अणेण उवातो चिंतितो-उवाहणाउ पर्वघेऊण धयवाहेहिं समं पहावितो, रण्णा दिट्ठो, उइण्णेणं अवगृहितो, अन्ने भणंति-तेण दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्ति, ताहे भणइ-किं देमित्ति ?, सोवि भणति-देहि करचोल्लए घरे घरे जाव सबंमि भरहे णिडियं, ताहे पुणोऽवि १ ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगको बहीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशसांवत्सरिकोऽभिषेकः, कार्पटिकस्तत्राश्रयणमपि न लभते, ततोऽनेनोपायश्चिन्तितः-उपानहः प्रबध्य ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, अवतीर्णेनावगूढः ॥१४५॥ अन्ये भणन्ति-तेन द्वारपालं सेवमानेन द्वादशे वर्षे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराकः मम सुखदुःखसहायः, अधुना है टाकरोमि वृत्ति, तदा भणति-किं ददामीति ?, सोऽपि भणति-देहि करभोजनं गृहे गृहे यावत्सर्वस्मिन् भरते निष्ठितं (भवति ), तदा पुनरपि Jain Education International For Private&Personal Use Only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy