SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अतो 'नीतिश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्मिनिर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाङ्गं ततो न जय इति शरीरम्अर्थात परिप्रर्णाझं. तत्राप्यारोग्यमेव जयायेति 'आरोग्गय'त्ति अरोगता, चः समुच्चये, एवोऽवधारणे, ततः समुदितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थः ॥ १५४ ॥ भावाङ्गमाह भावंगपि य दुविहं सुअमंगं चेव नोसुयंगं च । सुयमंगं बारसहा चउविहं नोसुअंगं च ॥ १५५ ॥ PI व्याख्या-भावाङ्गमपि च द्विविधं 'सुयमङ्गं चेव'त्ति श्रुताङ्गं चैव नोश्रुताङ्गं च, श्रुताङ्गं द्वादशधा-आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात् , उक्तं-हि-"भावे खओवसमिए दुवालसंगपि होइ सुयणाणं'ति, दा'चतुर्विधम्' चतुष्प्रकारं नोश्रुताङ्गं तु, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताहं पुनः, मकारश्च सवेत्रालाक्षणिक इति| गाथार्थः ॥ १५५ ॥ एतदेवाहमाणुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअं च । एए भावंगा खलु दुल्लभगा हुंति संसारे ॥१५६॥ __व्याख्या-'मानुष्यम्' मनुजत्वम् , अस्य चादावुपन्यास एतद्भाव एव शेषाङ्गभावात् , 'धर्मश्रुतिः' अर्हत्प्रणीत-15 १ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानमिति Jain Educati o nal For Privale & Personal use only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy