________________
| 'गुटिका' वटिका, अस्याः फलमाह-एपा तु हन्ति कण्डं तिमिरम् 'अवहेडय'न्ति अर्द्धशिरोरोगं समस्तशिरोव्यथं. तेइज्जगचाउत्थिग'त्ति सुब्लोपे तात्तीयीकचातुर्थिको, रूढ्या ज्वरो, 'मूषकसोपराद्धम्' उन्दरादिदष्टं, चः समुच्चय 4 इति गाथाद्वयार्थः ॥ १४९-१५० ॥ मद्याङ्गमाह
सोलस दक्खा भागा चउरो भागा य धाउगीपुप्फे। आढगमो उच्छरसे मागहमाणेण मजंगं ॥१५॥ 8| व्याख्या-पोडश द्राक्षा भागाश्चत्वारो भागाश्च 'धातकीपुष्पे' धातकीपुष्पविषयाः 'आढगमोत्ति आपत्वादाऽऽ- | टू ढककः 'इक्षुरसे' इक्षुरसविषये, आढकः इह केन मानेनेत्याह-'मागधमानेन' दो असती पसती उ' इत्यादिरूपेण
'मथाङ्गं' मदिराकारणं भवतीति गाथार्थः ॥ १५१ ॥ आतोद्याङ्गमाह___ एग मुगुंदा तूरं एगं अहिमारुदारुयं अग्गी । एगं सामलीपुंडं बद्धं आमेलओ होइ ॥ १५२ ॥
व्याख्या-'एकमुकुन्दा तूर्यम्' इति एकैव मुकुन्दा वादिनविशेषो गम्भीरखरत्वादिना तूर्यकार्यकारित्वात् तूर्यम् , अनेनास्याविशिष्टमातोद्याजत्वमेवाह, किमेवेकैव मुकुन्दा तूर्यम् ?, सोपस्कारत्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुकंकाष्ठमभिमारदारुकम् 'अग्निः' विशेषतोऽग्निजनकत्वाद्, यथा वा 'एकं शाल्मलीपोण्डं' शाल्मलीपुष्पं बद्धमामोडको १ द्वे असत्यौ प्रसृतिस्तु
ORECASTESCRENCE
CHEMESSURESAMACHAR
(ESCESCALCARR
For Private & Personal use only
ne-brary.org