________________
उत्तराध्य.
बृहपृत्तिः ॥१४२॥
SAEESOMEONSECRELESSESAS
व्याख्या-तत्र 'जमदग्निजटा' वालकः 'हरेणुका' प्रियङ्गुः 'शवरनिवसनकं' तमालपत्रं, 'सपिणियंति पिन्नि-पि- चतुरङ्गीया निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातकाङ्गं प्रतीतैव 'मल्लियवासियंति
ध्ययनम् मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् 'अग्घेइ'त्ति अर्हति, कोटिमूल्याहं भवति, महार्घतोपलक्षणं चैतत् ॥ १४६ ॥ तथा 'ओसी' प्रसिद्धं, 'हीबेरो' वालकः, पलं पलमनयोः, तथा 'भद्रदारोः' देवदारोः कर्षः, 'सयपुप्फाणं'ति वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य, भाग इह पलिकामात्रम् ॥ १४७॥ अस्य माहात्म्यमाह-एतत् लानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया' चण्डप्रद्योतदुहित्रा 'कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहात्म्यमुक्तमिति सुत्रार्थः ॥ १४८॥ औषधाङ्गमाह
दुन्नि य रयणी माहिंदफलं च तिण्णि य समूसणंगाई । सरसं च कणयमूलं एसा उदगट्ठमा गुलिआ॥2 5 एसा उ हरइ कंडं तिमिरं अवहेडयं सिरोरोगं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥ १५०॥ |
॥१४२॥ | व्याख्या-'द्वे रजन्यौ' पिण्डदारुहरिद्रे 'माहेन्द्रफलं च' इन्द्रयवाः, त्रीणि च समूषणं-त्रिकटुकं तस्याङ्गानि-11 सुण्ठीपिप्पलीमरिचद्रव्याणि, 'सरसंच' आई 'कनकमूलं' बिल्वमूलमेषा 'उदकाष्टमे'त्युदकमष्टमं यस्यां सा तथा, 8
Jain Educati
For Privale & Personal use only
www.jainelibrary.org