SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१३७॥ | विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको' हु'त्ति खलु तातकोऽन्यमिदानीं 'विमार्गय' अन्वेषय तातकमिति माग|धिकार्थः ॥ १३६ ॥ पंच्छा सा धिज्जाइणी भणइ- नवमास कुच्छीइ धालिया, पासवणे पुलिसे य मद्दिए । धूया मे गेहिए हडे, सलणए असलणए य मे जायए ॥ १३७ ॥ व्याख्या -नव मासान् कुक्षौ धारिता या प्रश्रवणं पुरीषं च मर्दितं यस्या इति गम्यते, 'धूय'त्ति दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्त्ता 'हृतः ' चौरितोऽतो हेतोः, शरणकमशरणकम्, अपकारित्वान्मे जातमिति | मागधिकार्थः ॥ १३७ ॥ अहंवा एगेण धिजाइएण तलायं खणावियं, तत्थेव पालीए देसे देउलमारामो कतो, तत्थ तेण जन्नो पवत्तिओ, छगलका जत्थ मारिजंति । अन्नया कयाइ सो धिज्जाइतो मरिऊण छगलको चेवायाओ, सो य धित्तूण अप्पणिजेहिं पुत्तेहिं तस्स चेव तलाए जन्ने मारिउं णिजति, सो य जाईस्सरो णिजमाणो अप्पणिज्जियाए १ पश्चात् सा धिग्जातीया भणति । २ अथवैकेन धिग्जातीयेन तटाकं खानितं, तत्रैव पाल्यां देशे देवकुलमारामः (च) कृतः, तत्र तेन यज्ञः प्रवर्त्तितः, अजा यत्र मार्यन्ते । अन्यदा कदाचित् स धिग्जातीयो मृत्वा छगलकञ्चैवायातः, स च गृहीत्वाऽऽत्मीयैः पुत्रैः तस्यैव तटाके यज्ञे मारयितुं नीयते, स च जातिस्मरो नीयमान आत्मीयया Jain Education national For Private & Personal Use Only परीषहा ध्ययनम् २ ॥१३७॥ jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy