________________
उत्तराध्य.
बृहद्वृत्तिः
॥१३७॥
| विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको' हु'त्ति खलु तातकोऽन्यमिदानीं 'विमार्गय' अन्वेषय तातकमिति माग|धिकार्थः ॥ १३६ ॥ पंच्छा सा धिज्जाइणी भणइ-
नवमास कुच्छीइ धालिया, पासवणे पुलिसे य मद्दिए ।
धूया मे गेहिए हडे, सलणए असलणए य मे जायए ॥ १३७ ॥
व्याख्या -नव मासान् कुक्षौ धारिता या प्रश्रवणं पुरीषं च मर्दितं यस्या इति गम्यते, 'धूय'त्ति दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्त्ता 'हृतः ' चौरितोऽतो हेतोः, शरणकमशरणकम्, अपकारित्वान्मे जातमिति | मागधिकार्थः ॥ १३७ ॥ अहंवा एगेण धिजाइएण तलायं खणावियं, तत्थेव पालीए देसे देउलमारामो कतो, तत्थ तेण जन्नो पवत्तिओ, छगलका जत्थ मारिजंति । अन्नया कयाइ सो धिज्जाइतो मरिऊण छगलको चेवायाओ, सो य धित्तूण अप्पणिजेहिं पुत्तेहिं तस्स चेव तलाए जन्ने मारिउं णिजति, सो य जाईस्सरो णिजमाणो अप्पणिज्जियाए
१ पश्चात् सा धिग्जातीया भणति । २ अथवैकेन धिग्जातीयेन तटाकं खानितं, तत्रैव पाल्यां देशे देवकुलमारामः (च) कृतः, तत्र तेन यज्ञः प्रवर्त्तितः, अजा यत्र मार्यन्ते । अन्यदा कदाचित् स धिग्जातीयो मृत्वा छगलकञ्चैवायातः, स च गृहीत्वाऽऽत्मीयैः पुत्रैः तस्यैव तटाके यज्ञे मारयितुं नीयते, स च जातिस्मरो नीयमान आत्मीयया
Jain Education national
For Private & Personal Use Only
परीषहा
ध्ययनम्
२
॥१३७॥
jainelibrary.org