________________
*****
भासाए बुबुयइ अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति, तेण भणियं
सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया।
ओवाइयलद्धओ य सि, किं छेला ! बेबेति वाससी ? ॥ १३८ ॥ 5 व्याख्या-खयमेव च-आत्मनैव च 'रुक्ख'त्ति सुब्लोपादृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियडित्ति |
देशीवचनतः तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः-अवसरः दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'बेबेति वाससि ?-आरससीति मागधिकार्थः॥१३८॥ततो सो छगलको तेण पढिएणं तुण्हिक्को ठिओ, तेण धिज्जाइएण चिंतियं-किंपि पवइयगेण पढियं, तेण एस तुण्हिक्को ठिओ, तओ सो तवस्सि भणति-किं भगवं! एस छगलको तुम्भेहिं पढियमत्ते चेव तुण्हिक्को
१ भाषया बुबुत्करोति आत्मनैव शोचन , यथा ममैव मया प्रवर्तितम् , एवं स वेपमानः साधुना अतिशयज्ञानिना एकेन दृश्यते, * तेन भणितं-12 ततः स छगलकस्तेन पठितेन तूष्णीकः स्थितः, तेन धिग्जातीयेन चिन्तितं-किमपि प्रव्रजितकेन पठितं, तेनैष तूष्णीकः
स्थितः, ततः स तपस्विनं भणति-किं भगवन् ! एष छगलको युष्माभिः पठितमात्रे एव तूष्णीकः
*52- 34-35
For Private & Personal Use Only
Jain Education I
helibrary.org