SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ इमाए कोउएण सराव फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं होउ, इच्छाए ,जामि भोए, पच्छा ताई रइकिलंताई उग्गए सूरे न पडिबुझंति, पच्छा बंभणी मागहियं भणइ-- अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे। भित्तीगयए य आयवे, सहि ! सुहिओ हुजणो न बुज्झइ॥ | व्याख्या-अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोचे विवखतीत्याह, भित्तिगते चातपे, अनेन चोचतर इति, सखि ! सुखितो हुर्वाक्यालङ्कारे जनो 'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रां लब्धवतीति मागधिकार्थः ॥ १३५ ॥ पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियं-- तुम एव य अम्म हे! लवे,मा हु विमाणय जक्खमागयोजक्खहडए हुतायए,अन्निं दाणि विमग्ग ताययं॥ | व्याख्या-त्वमेव चाम्ब !-मातः हे इत्यामन्त्रणे 'अलापीः' उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव विमाणय'त्ति ४ | १ अनया कौतुकेन शरावं स्फेटितं, नवरं पश्यति तातं, तया ज्ञातं-यद्भवति तद्भवतु, इच्छया भुजे भोगान् , पश्चात्तौ रतिक्वान्तौ ४ है उद्गते सूर्ये (अपि) न प्रतिबुध्येते, पश्चाद् ब्राह्मणी मागधिका भणति- २ पश्चात्तस्याः सा दुहिता प्रतिश्रुत्य प्रतिभणति मागधिकाम् Jain Educati l lational For Privale & Personal use only Ww.ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy