________________
उत्तराध्य.
परीषहाध्ययनम्
बृहद्वृत्तिः ॥१३६॥
PAHARANA
जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं भयह नायरिया !, जायं० ॥ १३४ ॥ व्याख्या-यत्र राजा खयं चौरः-खपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका ! जातं शरणतो भयमिति श्लोकार्थः॥ १३४॥ ___ अहवां एगस्स धिजातियस्स धूया, सा य जोवणत्था, पडिरूवदंसणिज्जा, सो धिजातितो तं पासिऊण अज्झोववण्णो, तीसे कएण अतीव दुब्बलीभूतो, बंभणीए पुच्छितो-णिबंधे कए कहियं, ताए भण्णति-मा अधिई करेसु, तहा करेमि जहा केणइ पओएण संपत्ती हवति, पच्छा धूयं भणइ-अम्ह पुचिं दारियं जक्खा मुंजंति, पच्छा वरस्स दिजइ, तो तव कालपक्खचउद्दसीए जक्खो एही, मा तं विमाणेसु, मा य तत्थ तुमंउजोयंकाहिसि, तीएवि जक्खकोउहलेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभुंजिऊण रत्तिं किलंतो पासुत्तो,
१ अथवा एकस्य धिग्जातीयस्य दुहिता, सा च यौवनस्था, अप्रतिरूपदर्शनीया, स धिग्जातीयस्तां दृष्ट्वाऽध्युपपन्नः, तस्याः कृते अतीव दुर्बलीभूतः, ब्राह्मण्या पृष्टः-निर्बन्धे कृते कथितं, तया भण्यते-माऽधृति कार्षीः, तथा करिष्यामि यथा केनचित्प्रयोजनेन संपत्तिर्भविष्यति, पश्चाहुहितरं भणति-अस्माकं पूर्व दारिका यक्षा भुजते, पश्चाद्वराय दीयते, ततस्त्वां कृष्णपक्षचतुर्दश्यां यक्ष एष्यति, मा तं विमंस्थाः, मा च तत्र त्वमुद्योतं कार्षीः, तयाऽपि यक्षकौतूहलेन दीपः शरावेण स्थगितो नीतः, स चागतः, स तां परिभुज्य रात्री क्लान्तः प्रसुप्तः,
|
॥१३६॥
JainEducation
For Private & Personal use only
Atnesbrary.org