________________
. व्याख्या-यावदुषितं सुखमुपितं पादप निरुपद्र्वे, इदानीं मूलादुत्थिता वल्ली ततो वृक्षादेव तत्त्वतो भयं, स ४ दाचोक्तनीत्या शरणमिति जातं शरणतो भयमिति श्लोकार्थः॥ १३२॥ P तस्सवि तहेव गिण्णइ । एस वणस्सतिकातो गतो, इयाणिं तसकाओ छठ्ठो, तहेव अक्खाणयं कहेइ-जहा.
एकं नगरं परचक्केण रोहियं, तत्थ य बाहरियाए मायंगा, ते अभितरएहिं णीण्णिजंति, बाहिं परचक्केण घेप्पंति, पच्छा केणवि अन्नेण भण्णति___ अभितरया खुभिया, पिल्लंति (य) बाहिरा जणा। दिसं भयह मायंगा !, जा० ॥ १३३ ॥
व्याख्या-'अभ्यन्तरकाः' नगरमध्यवर्तिनः 'क्षुभिताः' परचक्रात्रस्ताः 'प्रेरयन्ति' निष्काशयन्ति, मा भूदनादिक्षय एभ्यो वा भेदः, चशब्दो भिन्नक्रमः, ततो 'बाह्याश्च' परचक्रलोका उपद्रवन्ति, भवत इति गम्यते, नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः!, यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव भयमिति श्लोकार्थः ॥१३३॥ अथवा-एगत्थ नयरे सयमेव राया चोरो पुरोहिओ भंडिति (डओत्ति), ततो दोवि विहरंति, पच्छा लोओ अन्नमन्नं भणति
१ तस्यापि तथैव गृह्णाति । एष वनस्पतिकायिको गतः, इदानीं त्रसकायः षष्ठः, तथैवाख्यानकं कथयति-यथैकं नगरं परचक्रेण रुद्धं, तत्र च बाहिरिकायां मातङ्गाः, तेऽभ्यन्तरैर्निष्काश्यन्ते, बहिः परचक्रेण गृह्यन्ते, पश्चात्केनाप्यन्येन भण्यन्ते- २ एकत्र नगरे स्वयमेव राजा |चौरः पुरोहितो भण्डकः, ततो द्वावपि विहरतः, पश्चाल्लोकोऽन्योऽन्य भणति
Sain Educati
onal
For Private & Personal use only
nebrar og