________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १३५ ॥
व्याख्या - ज्येष्ठा पाढयोर्मासयोर्यः शुभशैत्यादिगुणान्वितत्वेन शोभनो वाति 'मारुतो' वायुः, तेन ( मे मम ) भज्यतेऽङ्ग, तस्य मेघोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः एवं च जातं शरणतो भयं घर्मार्द्दितानां हि | शरणमयमिति श्लोकार्थः ॥ १३० ॥ अथवा
जेण जीवति सत्ताणि, निरोहंमि अनंतए । तेण मे भज्जए अंगं, जायं० ॥ १३१ ॥
व्याख्या- 'जेण' इत्यादि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे' प्रक्रमाद्वातस्य 'अनन्त' अपरिमिते, तेन मे भज्यतेऽङ्गं जातं शरणतो भयमिति श्लोकार्थः ॥ १३१ ॥ तस्संवि तहेव गिण्हइ । एस वाउक्काओ गतो, इयाणिं वणस्सईकाइतो पंचमो, तहेव अक्खाणं कहेति, जहा एगंमि रुक्खे केसिंपि सउणाण आवासो, तहियं पिलगाणि जायाणि, पच्छा रुक्खन्भासाओ वल्ली उट्ठिया, रुक्खं वेदंती उवरिं विलग्गा, बेल्लीअणुसारेण सप्पेण विलग्गिऊण ते पिलगा खइया, पच्छा सेसगा भणन्ति
जाव वुच्छं सुहं वुच्छं, पादवे निरुवद्दवे । मूलाउ उट्ठिया वल्ली, जा० ॥ १३२ ॥
१ तस्यापि तथैव गृह्णाति । एष वायुकायो गतः, इदानीं वनस्पतिकायिकः पञ्चमः, तथैवाख्यानं कथयति-यथा एकस्मिन् वृक्षे केषा - ञ्चिदपि शकुनानामावासः, तत्रापत्यानि जातानि पश्चात् वृक्षाभ्यासात् वल्ली उत्थिता, वृक्षं वेष्टयन्ती उपरि विलग्ना, वल्ल्यनुसारेण सर्पेण विलग्य तान्यपत्यानि खादितानि पश्चात् शेषा भणन्ति -
Jain Education International
For Private & Personal Use Only
परीषहाध्ययनम्
२
| ॥ १३५ ॥
www.jainelibrary.org