SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ वग्घस्स मए भीएणं, पावगो सरणं कओ। तेण दई ममं अंगं,जा०॥ १२८॥ व्याख्या-'वग्घस्स'त्ति सुब्व्यत्ययात् 'व्याघ्रात्' पुण्डरीकात् मया भीतेन 'पावकः' अभिः शरणीकृतः, तेनाङ्गंशरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः॥ १२८॥ तस्सवि तहेव गिण्हइ। एस तेउकाओ, इयाणिं | वाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति-जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहिं गहितो, है अन्नेण भण्णति लंघणपवणसमत्थो पुवं होऊण संपई कीस ? । दंडयगहियग्गहत्थो वयंस ! को नामओवाही ? ॥१२९॥ - व्याख्या-लङ्घनम्-उत्प्लुत्य गमनं प्लवनं-धावनं तत्समर्थः पूर्वं भूत्वा साम्प्रतं 'कीस'त्ति कस्मात् 'दण्डयगहि|| यग्गहत्थोत्ति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य ! किनामको व्याधिरिति गाथार्थः॥१२९ ॥ स प्राह जिट्रासाढेसु मासेसु, जो सुहो वाइ मारुओ। तेण मे भजए अंगं, जा०॥ १३०॥ १ तस्यापि तथैव गृह्णाति । एष तेजस्कायः, इदानी वायुकायश्चतुर्थः, तथैव आख्यानकं कथयति-यथैको युवा घननिचितशरीरः, स पश्चाद्वातेन गृहीतः, अन्येन भण्यते Jain Education Ic onal For Privale & Personal use only Hinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy