SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ परीपहाध्ययनम् उत्तराध्य. ६ भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरं न नीयस इति भावः, 'किश्चित्' अत्यल्पं 'सुभापित' सूक्तमि- है ति श्लोकार्थः ॥ १२५॥ सोऽयादीत्बृहद्वृत्तिः जेण रोहंति बीयाणि, जेण जीयंति कासया । तस्स मज्झे विवज्जामि, जा० ॥ १२६ ॥ ॥१३४॥ __ व्याख्या-'येन' जलेन रोहन्ति' प्रादुर्भवन्ति बीजानि, येन 'जीवन्ति' प्राणधारणं कुर्वन्ति 'कर्षकाः' कृषीवलाः तस्य मध्ये 'विवजामि'त्ति विपद्ये म्रिये, जातं शरणतो भयमिति श्लोकार्थः ॥ १२६ ॥ तस्सवि तहेव गिण्हति । एस आउक्कातो गतो, इयाणिं तेउकातो तइतो, तहेव अक्खाणयं कहेइ-एगस्स तावसस्स अग्गिणा उडओ दड्डो, पच्छा सो भणति जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण में उडओ दड्डो, जा०॥ १२७ ॥ व्याख्या-यमहं दिवा च रात्रौ च तर्पयामि' प्रीणयामि मधुसर्पिषा, तेनार्थादग्निना मे 'ओटजः' तापसाश्रमो दग्धो, जातं शरणतोभियमिति श्लोकार्थः ॥ १२७ ॥ अथवा १ तस्यापि तथैव गृह्णाति । एषोऽष्कायो गतः, इदानीं तेजस्कायस्तृतीयः, तथैव आख्यानकं कथयति-एकस्य तापसस्य अग्निना उटजो दग्धः, पश्चात् स भणति ॥१३४॥ Jain Education international For Privale & Personal use only Alinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy