________________
जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा मे मही अक्कमइ, जायं सरणओ भयं ॥ १२४ ॥ है व्याख्या-'जेण'त्ति प्राकृतशैल्या यया भिक्षां बलिं ददामि, यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, जेण'त्ति यया ४
पोषयामि 'नायए'त्ति ज्ञातीन् , सा 'मे'त्ति मां मही 'आक्रामति' अवष्टनाति 'जातम्' उत्पन्नं, शरणतो भयम् इति | श्लोकार्थः ॥ १२४ ॥ अयमिहोपनयः-चौरभयादहं भवन्तं शरणमागतः, त्वं च एवं विलुम्पसि, ततोममापि जातं शरणतो भयम् , एवमुत्तरत्राप्युपनया भावनीयाः, तेणं भण्णइ-अइपंडियवाइतोऽसित्ति घेत्तूण आभरणगाणि पडिग्गहे छूढाणि । गओ पुढविकाइतो, इयाणिं आउक्काओ वीओ, सोऽवि अक्खाणयं कहेइ-जहा एगो तालायरो कहाकहओ पाडलओ णाम, सो अन्नया गंगं उत्तरंतो उवरि बुट्टोदएण हीरति, तं पासिऊण जणो भणइ
बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं । वुज्झमाणग! भदं ते, लव ता किंचि सुहासियं ॥ १२५॥ व्याख्या-बहुश्रुतं' बहुविधं 'चित्रकथं नानाकथाकथकं गङ्गा वहति 'पाडलं' पाटलनामकम् , उह्यमानक !
१ तेन भण्यते-अतिपण्डितवादिकोऽसीति गृहीत्वाऽऽभरणानि प्रतिग्रहे क्षिप्तानि । गतः पृथ्वीकायिकः, इदानीमप्कायो द्वितीयः, सोऽप्याख्यानकं कथयति---यथैकस्तालाचरः कथाकथकः पाटलो नाम, सोऽन्यदा गङ्गामुत्तरन् उपरि वृष्टोदकेन हियते, तं दृष्ट्वा जनो भणति
Jain Educatio
n
al
For Privale & Personal use only
R
ainelibrary.org