SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा मे मही अक्कमइ, जायं सरणओ भयं ॥ १२४ ॥ है व्याख्या-'जेण'त्ति प्राकृतशैल्या यया भिक्षां बलिं ददामि, यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, जेण'त्ति यया ४ पोषयामि 'नायए'त्ति ज्ञातीन् , सा 'मे'त्ति मां मही 'आक्रामति' अवष्टनाति 'जातम्' उत्पन्नं, शरणतो भयम् इति | श्लोकार्थः ॥ १२४ ॥ अयमिहोपनयः-चौरभयादहं भवन्तं शरणमागतः, त्वं च एवं विलुम्पसि, ततोममापि जातं शरणतो भयम् , एवमुत्तरत्राप्युपनया भावनीयाः, तेणं भण्णइ-अइपंडियवाइतोऽसित्ति घेत्तूण आभरणगाणि पडिग्गहे छूढाणि । गओ पुढविकाइतो, इयाणिं आउक्काओ वीओ, सोऽवि अक्खाणयं कहेइ-जहा एगो तालायरो कहाकहओ पाडलओ णाम, सो अन्नया गंगं उत्तरंतो उवरि बुट्टोदएण हीरति, तं पासिऊण जणो भणइ बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं । वुज्झमाणग! भदं ते, लव ता किंचि सुहासियं ॥ १२५॥ व्याख्या-बहुश्रुतं' बहुविधं 'चित्रकथं नानाकथाकथकं गङ्गा वहति 'पाडलं' पाटलनामकम् , उह्यमानक ! १ तेन भण्यते-अतिपण्डितवादिकोऽसीति गृहीत्वाऽऽभरणानि प्रतिग्रहे क्षिप्तानि । गतः पृथ्वीकायिकः, इदानीमप्कायो द्वितीयः, सोऽप्याख्यानकं कथयति---यथैकस्तालाचरः कथाकथकः पाटलो नाम, सोऽन्यदा गङ्गामुत्तरन् उपरि वृष्टोदकेन हियते, तं दृष्ट्वा जनो भणति Jain Educatio n al For Privale & Personal use only R ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy