SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. गातो आगंतूण मम दरिसणं देजासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलि होऽहं, सलिंगेणं चेव ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहावेत, पच्छा तेण तस्स बृहद्वृत्तिः पहे गामो विउचितो णडपेच्छा य,सो तत्थ छम्मासे पेक्खंतो अच्छितो, ण छुहं ण तण्हं कालं वा दिवप्पभावेण ॥१३॥ वेएति, पच्छा तं संहरिउं गामस्स बहिं विजणे उजाणे छहारए सघालंकारविभूसिए विउच्चति संजमपरिक्खत्थं, | दिवा तेण ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ-आणेहि आभरणगाणि, हसो भणइ-भगवं! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिहिजासि, भणइ-सुमि, सोभणइ-एगो कुंभ कारो, सो मट्टियं खणतो तडीए अकंतो, सो भणइ। १० कादागत्य मह्यं दर्शनं दद्याः, न च स आगतो ब्याक्षिप्तचित्तत्वात् , पश्चात्स चिन्तयति-सुबहुकालं क्लिष्टोऽहं, स्वलिङ्गेनैवावधाविति, पश्चात्तेन शिष्येण देवलोकगतेनाभोगितः, पश्यति-अवधावन्तं, पश्चात्तेन तस्य पथि प्रामो विकुर्वितः नटप्रेक्षणकं च, स तत्र |पण्मासान् प्रेक्षमाणः स्थितः, न क्षुधं न तृष्णां कालं वा · दिव्यप्रभावेण वेदयति, पश्चात्तत् संहृत्य प्रामादहिर्विजने उद्याने पड् दारकान् सर्वालङ्कारविभूषितान् विकुर्वति संयमपरीक्षार्थ, दृष्टास्तेन ते, गृह्णाम्येषामाभरणानि, वरं सुखं जीवन्निति, स एकं पृथ्वीदारकं भणति-आनय आभरणानि, स भणति-भगवन् ! एकं तावन्ममाख्यानकं शृणु, ततः पश्चात् गृह्णीयाः, भणति-शृणोमि, स भणति-एकः कुम्भकारः, दस मृत्तिका खनन तट्याऽऽक्रान्तः, स भणति ECCROCOCALCRORSCORRC-RDC CAXCCACANC+CACE ॥१३३॥ Jain Education ainelibrary.org For Private & Personal Use Only anal
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy