________________
परीषहाध्ययनम्
उत्तराध्य.
गातो आगंतूण मम दरिसणं देजासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलि
होऽहं, सलिंगेणं चेव ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहावेत, पच्छा तेण तस्स बृहद्वृत्तिः
पहे गामो विउचितो णडपेच्छा य,सो तत्थ छम्मासे पेक्खंतो अच्छितो, ण छुहं ण तण्हं कालं वा दिवप्पभावेण ॥१३॥ वेएति, पच्छा तं संहरिउं गामस्स बहिं विजणे उजाणे छहारए सघालंकारविभूसिए विउच्चति संजमपरिक्खत्थं,
| दिवा तेण ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ-आणेहि आभरणगाणि, हसो भणइ-भगवं! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिहिजासि, भणइ-सुमि, सोभणइ-एगो कुंभ
कारो, सो मट्टियं खणतो तडीए अकंतो, सो भणइ। १० कादागत्य मह्यं दर्शनं दद्याः, न च स आगतो ब्याक्षिप्तचित्तत्वात् , पश्चात्स चिन्तयति-सुबहुकालं क्लिष्टोऽहं, स्वलिङ्गेनैवावधाविति, पश्चात्तेन शिष्येण देवलोकगतेनाभोगितः, पश्यति-अवधावन्तं, पश्चात्तेन तस्य पथि प्रामो विकुर्वितः नटप्रेक्षणकं च, स तत्र |पण्मासान् प्रेक्षमाणः स्थितः, न क्षुधं न तृष्णां कालं वा · दिव्यप्रभावेण वेदयति, पश्चात्तत् संहृत्य प्रामादहिर्विजने उद्याने पड् दारकान् सर्वालङ्कारविभूषितान् विकुर्वति संयमपरीक्षार्थ, दृष्टास्तेन ते, गृह्णाम्येषामाभरणानि, वरं सुखं जीवन्निति, स एकं पृथ्वीदारकं भणति-आनय
आभरणानि, स भणति-भगवन् ! एकं तावन्ममाख्यानकं शृणु, ततः पश्चात् गृह्णीयाः, भणति-शृणोमि, स भणति-एकः कुम्भकारः, दस मृत्तिका खनन तट्याऽऽक्रान्तः, स भणति
ECCROCOCALCRORSCORRC-RDC
CAXCCACANC+CACE
॥१३३॥
Jain Education
ainelibrary.org
For Private & Personal Use Only
anal