SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254%95%2 जिनसम्भवादित्यमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया वेति भावनीयं, 'अदुवेति अथवा, अपिः भिन्नक्रमो 'भविस्सई'त्ति ६ वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'मृषा' अलीकं, 'ते' जिनास्तित्ववादिनः, 'एवम् अनन्तरोक्तन्यायेन आहंसुत्ति आहुः ब्रुवत इति भिक्षुन चिन्तयेत् , जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात् तदुपदेशमूलत्वाच सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः ॥४५॥ इदानीं शिष्यागमनद्वारं, तत्र च 'नथि नृणं १|परे लोए' इति सूत्रावयवसूचितमुदाहरणमाह ओहाविउकामोऽवि य अज्जासाढो उ पणीयभूमीए । काऊण रायरूवं पच्छा सीसेण अणुसिट्टो॥१२३॥ | व्याख्या-'अवधावितुकामोऽपि' उन्निष्क्रमितुकामोऽपि, चः पूरणे, आर्यापाढस्तु 'पणितभूमौ' व्यवहारभूमौ | हट्टमध्य इत्यर्थः, कृत्वा राजरूपं पश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः ॥ १२३॥ भावार्थस्तु वृद्धसम्प्रदायाद| वसेयः, स चायम्__ अत्थि वच्छाभूमीए अज्जासाढा णामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइ तं निजा|ति भत्तपञ्चकखाणाइणा, तो बहवो णिजामिया । अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो-देवलो| १ अस्ति वत्सभूमौ आर्यापाढा नामाचार्या बहुश्रुता बहुशिष्यपरीवाराश्च, तत्र गच्छे यः कालं करोति तं निर्यामयन्ति भक्तप्रत्याख्याना|दिना, ततो बहवो नियमिताः । अन्यदा एक आत्मीयः शिष्य आदरतरेण भणित:-देवलो 5A5A4%A3% उत्तराध्य.२३॥ Jain Education International For Privale & Personal use only elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy