SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ परीषहा ध्ययनम् उत्तराध्य. निरटुगंमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥(सूत्रम्) बृहद्वृत्तिः | तवोवहाणमायाय, पडिमं पडिवज्जओ। एवंपि मे विहरओ, छउमं ण णियदृति ॥ ४३॥ (सूत्रम् ) | ॥१२॥ 4 व्याख्या-'णिरट्ठगंमि'त्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, 'विरतः' निवृत्तः, कस्मात् ?-मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात् , आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-“दुपंचया इमे कामा' इत्यादि, सुष्ठु संवृतः सुसंवृतः इन्द्रियनोइन्द्रियसंवरणेन, यः 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुखभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिधेन्नैवं ममाज्ञानं भवेत् , कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमां' मासिक्यादिभिक्षुप्रतिमा पडिवजिय'त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च'पडिमं पडिवजओ'त्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि १ दुष्प्रत्यजा इमे कामाः । ACAXCACAUGUST ॥१२८॥ Jain Education For Privale & Personal use only D elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy