________________
परीषहा
ध्ययनम्
उत्तराध्य. निरटुगंमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥(सूत्रम्) बृहद्वृत्तिः | तवोवहाणमायाय, पडिमं पडिवज्जओ। एवंपि मे विहरओ, छउमं ण णियदृति ॥ ४३॥ (सूत्रम् ) | ॥१२॥ 4 व्याख्या-'णिरट्ठगंमि'त्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, 'विरतः' निवृत्तः,
कस्मात् ?-मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात् , आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-“दुपंचया इमे कामा' इत्यादि, सुष्ठु संवृतः सुसंवृतः इन्द्रियनोइन्द्रियसंवरणेन, यः 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुखभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिधेन्नैवं ममाज्ञानं भवेत् , कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमां' मासिक्यादिभिक्षुप्रतिमा पडिवजिय'त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च'पडिमं पडिवजओ'त्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि
१ दुष्प्रत्यजा इमे कामाः ।
ACAXCACAUGUST
॥१२८॥
Jain Education
For Privale & Personal use only
D
elibrary.org