________________
Hocket
भण्णति-ण जाणं, मयावि सुयं, आगया य साहुणो, सो अन्भुडिओ, सो तेहिं साधूहि भण्णति-खमासमणा केइ इहागया ?, पच्छा सो संकिओ भणइ-खंतो परं इक्को आगओ, न उण जाणामि खमासमणा, सो पच्छा है खामेति, भणति-मिच्छामिदुक्कडं जं एत्थ मए आसादिया, पच्छा भणति-खमासमणा ! केरिसं अहं वक्खाणेमि ?, खमासमणेण भण्णति-लहूं, किन्तु मा गचं करेहि, को जाणति ?, कस्स को आगमोत्ति ?, पच्छा धूलिणाएण चिक्खिल्लपिंडएण य आहरणं करेंति। न तहा काय जहा सागरखमणेण कयं । ताण अजकालगाण समीवं सको |य आगंतुं णिओयजीवे पुच्छति, जहा अजरक्खियाणं तहेव जाव सादिवकरणं च ॥ इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तं, तदभावे तु खयमभ्यूयमिति ॥ इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीपह|माह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यते
१ भण्यते-न जाने, मयाऽपि श्रुतम् , आगताश्च साधवः, सोऽभ्युत्थितः, स तैः साधुभिर्भण्यते क्षमाश्रमणाः केचिदिहागताः?, पश्चात् स शङ्कितो भणति-वृद्धः परमेक आगतः, न पुनर्जानामि क्षमाश्रमणा (इति), स पश्चात् क्षमयति, भणति-मिथ्या मे दुष्कृतं यदत्र मया आशातिताः, पश्चात् भणति-क्षमाश्रमणाः ! कीदृशमहं व्याख्यानयामि ?, क्षमाश्रमणेन भण्यते-लष्टं, किन्तु मा गर्व कार्षीः, को जानाति ? कस्स क आगम इति, पश्चाद्धूलिज्ञातेन कर्दमपिण्डेन च दृष्टान्तं कुर्वन्ति । न तथा कर्त्तव्यं यथा सागरक्षपणेन कृतं । तेषामार्यकालकानां समीपे शक्रश्च आगत्य निगोदजीवान पृच्छति, यथा आर्यरक्षितानां तथैव यावत् सादिव्यकरणं च ॥
CAREEN
Sain Education
oral
For Privale & Personal use only
inelibrary.org