SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ CROSH उत्तराध्य. बृहद्वृत्तिः ॥१२७॥ व्याख्या-उज्जयणी कालक्षपणाः सागरक्षपणाः सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथा-परीषहाक्षरार्थः ॥ १२०॥ भावार्थस्तु सम्प्रदायात् ज्ञातव्यः, स चायम् ध्ययनम् उज्जेणीए कालगायरिया बहुसुया, तेसिं सीसो न कोइ इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागर-3 खमणो णाम सुवण्णभूमीए गच्छेणं विहरइ, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभूमि, सो य सागरखमणो अणुओगं कहइ, पण्णापरीसहं न सहइ, भणइ-खंता! गयं एयं तुभ सुयखधं ?, तेण भण्णइ-गयंति, तो सुण, सो सुणावेउं पयत्तो । ते य सेजायरणिबंधे कहिए तस्सिस्सा सुवण्णभूमि जतो चलिया, लोगो पुच्छति विंदं गच्छंतको एस आयरिओ गच्छइ ?, तेण भण्णइ-कालगा आयरिया, तंजणपरंपरएण फुसंतं कोडं सागरसमणस्स संपत्तं, जहा-कालगा आयरिआ आगच्छंति, सागरखमणो भणइ-खंतग! सचं मम पितामहो आगच्छति ?, तेण १ उज्जयिन्यां कालकाचार्या बहुश्रुताः, तेषां शिष्यो न कोऽपि इच्छति पठितुं, तस्य शिष्यस्य शिष्यो बहुश्रुतः सागरक्षपणो नाम सुवर्णसाभूमी गच्छेन विहरति, पश्चादाचार्यास्तत्र पलाय्य गताः सुवर्णभूमी, स च सागरक्षपणोऽनुयोगं कथयति, प्रज्ञापरीपह न सहत, भणति-वृद्ध । गत एष तव श्रुतस्कन्धः?, तेन भण्यते-गत इति, ततः शृणु, स श्रावयितुं प्रवृत्तः । ते च शय्यातरेण निबंन्धेन कथित तच्छिष्याः सुवणे ॥१२७॥ |भूमियत:(ततः)चलिताः, लोकः पृच्छति वृन्दं गच्छन्तं-क एप आचार्यों गच्छति ?, तेन भण्यते-कालकाचायोः, तत् जनपरम्परकण स्पृशत् | कर्णयोः(वृत्तान्त) सागरश्रमणस्य संप्राप्तं, यथा-कालकाचार्या आगच्छन्ति, सागरक्षपणो भणति-वृद्ध ! सत्यं (श्रुतं) मम पितामह आगच्छति?, तेन Jain Education 18tional For Privale & Personal use only wow.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy