________________
उत्तराध्य.
बृहद्वृत्ति
॥१२६॥
व्याख्या-सेशब्दो मागधप्रसिद्धयाऽथशब्दार्थ उपन्यासे, 'नूनं' निश्चितं 'मये ति आत्मनिर्देशः '
परीषहाक्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह-अज्ञानम्-अनवबोधस्तत्फलानि ज्ञानाव
ध्ययनम् रणरूपाणीत्यर्थः 'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि, यदुक्तम्-ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपपातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ॥ १ ॥ 'मये'त्यभिधानं च खयमकृतस्योपभोगासम्भवाद् , उक्तं च-"शुभाशु-18|| भानि कर्माणि, खयं कुर्वन्ति देहिनः । खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतदित्याह-येन हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुईत्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः।न हि खयं खच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोऽप्रकाशकत्वं किन्तु ज्ञानावृतिवशत एव, उक्तं हि-"तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानमावृतं रविवि में धैस्तथा ॥ १॥" अथवा 'से नूणं ति सेशब्दः प्रतिवचनवाचिनोऽथशब्दस्यार्थे, स हि केनकि|श्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन खयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मनैव प्रति वक्ति, 'से' इत्यथ 'नूनं निश्चितमेतत् , शेष प्राग्वत् । आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदि
॥१२६॥ तानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद्' अबाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव यत्नो विधेयो
Jain Educati
o nal
For Privale & Personal use only
T
rainelibrary.org