________________
Jain Education In
तीहे तुमं रायं हत्थेण गहेऊण अवसारिजासि जहा - पासाओ पडति, ताहेऽहं पासायं विजाए पाडिस्सं, तेण तहा कथं, सेट्टिणा राया भणितो - एएण तुम्भे मारिया आसि, रुट्टेण रण्णा पुरोहितो सावगस्स अप्पितो, तेण तस्स इंदकीले पादो कतो, पच्छा छिन्न (न्नो ), एवं काउं ईयरो विसज्जितो । तेण णाहियासितो सकारपुरकार परीसहो इति ॥ यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयचतुष्टय मतेनेति भावनीयम् उक्तं हि प्राक् - " तिपि णेगमनतो परीसहो जाव उज्जसुत्तातो "त्ति, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या ॥ साम्प्रतमनन्तरोक्त परीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् | प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाह
सेनू मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४० ॥ अह पच्छा उइज्जति, कम्माऽणाणफलाकडा । एवमासासि अप्पाणं, णच्चा कम्मविवागयं ॥४१॥ (सूत्रम्)
१ तदा त्वं राजानं हस्तेन गृहीत्वाऽपसारयेः यथा- प्रासादः पतति, तदाऽहं प्रासादं विद्यया पातयिष्यामि तेन तथा कृतं श्रेष्ठिना राजा भणित: - एतेन यूयं मारिता अभविष्यन्, रुष्टेन राज्ञा पुरोहितः श्रावकायार्पितः, तेन तस्येन्द्रकीले पादः कृतः, पश्चात् छिन्नः, एवं कृत्वेतरो विसृष्टः । तेन नाध्यासितः सत्कारपुरस्कारपरीप इति । २ लोट्टमओ काऊण सो छिन्नो प्र० अधिकम् । ३ त्रयाणामपि नैगमनयः परीषदो यावदृजुसूत्रात् ॥ १ ॥
For Private & Personal Use Only
elibrary.org