SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. णाहियासिओ जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमा- परीषहाजणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह ध्ययनम् अभिवादण अब्भुट्टाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी॥३८॥(सूत्रम्) ॥१२४॥ व्याख्या-'अभिवादनं' शिरोनमनचरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थान' ससम्भ्रममासनमोचनं 'खामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा। मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये' द इति खयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सक्रियन्त इति — मुनिः' अनगार इति सूत्रार्थः ॥ ३८॥ किंच६ अणुक्कसाई अप्पिच्छे, अण्णाएसि अलोलुए। रसेसु नाणुगिज्झिजा, नाणुतप्पिज पण्णवं॥३९॥(सूत्रम्) ] व्याख्या-उत्कण्ठितः सत्कारादिषु शेत इत्येवं शील उत्कशायी न तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुक- पायी सर्वधनादित्वादिनि, कोऽर्थः १-न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, यत १ नाध्यासितो जल्लपरीषहः । CCCCCCCCCCC ॥१२४॥ Jain Education S onal For Privale & Personal use only elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy