SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ गंधो जलस्स ताण ओसहाणं गंधमभिभविउं उक्कलति, तेण सुगंधदवभाविएण चिंतियं-सवं लटुं साहूण जदि-2 णाम जलं उवटिता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अणालोइयपडिकंतो कालगतो कोसंबीए नयरीए इन्भकुले पुत्तत्ताए आगतो, सो निविण्णकामभोगो धम्मं सोऊण पचतितो, तस्स तं कम्ममुदिन्नं, दुरभिगंधो जातो, तओ जतो जतो वचति तओ तओ उड्डाहो, पच्छा साहूहिं भणितो-तुम माणिग्गच्छ उडाहो, पडिस्सए अच्छाहि, रत्तिं देवयाए सो काउस्सग्गं करेइ, पच्छा देवयाए सुगंधो कतो, सो जहा नाम कोट्ठपुडाण वा अन्नेसिं वा विसिटदधाण जारिसो गंधो तारिसो गंधो जातो, पुणोऽवि उड्डाहो, पुणोऽवि देवयाराहणं, साभावियगंधो जातो । तेण | SALAAMSAROORK KASHARANAS | १ गन्धो जल्लस्य तेषामौषधानां गन्धमभिभूयोच्छलति, तेन सुगन्धद्रव्यभावितेन चिन्तितं-सर्व लष्टं साधूनां यदि नाम जल्मुवर्तिप्यन्त तदा सुन्दरमभविष्यत् , एवं स तस्मात् स्थानादनालोचितप्रतिक्रान्तः कालगतः कौशाम्ब्यां नगर्यामिभ्यकुले पुत्रतया आगतः, स | निर्विण्णकामभोगो धर्म श्रुत्वा प्रबजितः, तस्य तत्कर्मोदीर्ण, दुरभिगन्धो जातः, ततो यतो यतो व्रजति ततस्तत उड्डाहः ( अपभ्राजना), पश्चात् साधुभिर्भणित:-त्वं मा यासीः उड्डाहः, प्रतिश्रये तिष्ठ, रात्रौ देवतायाः स कायोत्सर्ग करोति, पश्चाद्देवतया सुगन्धीकृतः, स यथा नाम कोष्ठपुटानां वा अन्येषां वा विशिष्टद्रव्याणां यादृशो गन्धस्तादृशो गन्धो जातः, पुनरप्युड्डाहः, पुनरपि देवताराधनं, स्वाभाविकगन्धो जातः । तेन JainEducatbe For Private & Personal use only aanesbrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy