________________
20
परीपहाध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१२३॥
गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय स्नानादि कुर्यात्, यतः-"न शक्यं निर्मलीकर्तु, गात्रं स्नानशतैरपि । अश्रान्तमेव श्रोतोभिरुद्विरन्नवभिर्मलम् ॥ १॥" पठ्यते च-'वेइंतो निजरापेहि'त्ति वेदयमानः-सहमानः, शेषं प्राग्वद्, अत्र केचिचतुर्थपादमधीयते, 'जलं काए ण उबटे'त्ति अत्रोद्वर्त्तनग्रहणसुवर्तयेदपि न, किं पुनः स्नायात् ?, यद्वा-'वेइज'त्ति विद्यात्-जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां, ज्ञात्वा च 'ज्ञानस्य फलं विरतिरिति जलं कायेन धारयेत् , तथा 'वेयंतो ति विदन्-जानानोऽन्यत्तथैवेति सूत्रार्थः ॥ ३७॥ अत्र 'मलधारिणो'त्ति द्वारमनुसरन् ‘सायं णो परिदेवए' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह
चंपाएँ सुनंदो नाम सावओ जल्लधारणदुगुंछी । कोसंबीइ दुगंधी उप्पण्णो तस्स सादित्वं ॥ ११७ ॥ a व्याख्या-चंपायां सुनन्दो नाम श्रावको जलधारणजुगुप्सी कौशाम्ब्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं-सदेवत्वमित्यक्षरार्थः ॥ ११८ ।। भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
चंपाए नयरीए सुनन्दो नाम वाणियगो सावगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देइ ओसहभे8| सजाइयं सत्तुगाइयं च, सबभडिओ सो, तस्स अन्नया गिम्हे सुसाहणो जलपरिदिद्धंगा आवणं आगया, तेर्सि द्र १ चम्पायां नगर्यां सुनन्दो नाम वणिक् श्रावकः, अवज्ञयैव यो यन्मार्गयति साधुस्तस्मै तदेव ददाति औषधभैषज्यादिकं सक्तुकादिकं
च, सर्वभाण्डिकः सः, तस्यान्यदा प्रीष्मे सुसाधवो जलपरिदिग्धाङ्गा आपणमागताः, तेषां
॥१२२॥
-CREAC-SCRE
Jain Educati
o nal
For Privale & Personal use only
mainelibrary.org