SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ वार्थ:॥३६॥ वा खेदामलरूपेण रजसा' वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाचानयोर्वा ग्रहणं, 'प्रिंसु व' त्ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः-समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ?-परितापालखेदः प्रखेदाच पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह-सातं' सुखम् , आश्रित्येति |शेषः 'नो परिदेवेतन प्रलपेत-कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् १, इति सूत्रार्थः ॥ ६ किं तर्हि कुर्यादित्याह वेएज निजरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७॥ (सूत्रम्)| | व्याख्या-वेदयेत' सहेत, जलजनितं दाखमिति प्रक्रमः कीदृशः सन् इत्याह-निर्जरणं निर्जरा-कर्मणामा-| त्यन्तिकः क्षयस्तामपेक्षते-कथं ममासौ स्यादित्यभिलपतीति निर्जरापेक्षी, क एवं कुर्यादित्याह-आराद्धेयधर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं-प्रधानमन्यदस्मादित्यनुत्तरस्तं, गम्यमानत्वात् प्रसन्नो-भावभिक्षुरित्यर्थः, सम्प्रति सामोक्तमप्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह-'जाव सरीरभेओ' त्ति सूत्रत्वात् 'यावत्' इति मर्यादायां शरीरस्य भेदो-विनाशस्तं मर्यादीकृत्य, किमित्याह-'जलं' कठिनतापन्नं मलम्, उपलक्षणत्वात् पङ्करजसी च 'कायेन' शरीरेण धारयेत् , दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीव गिरिशिखराणि विच्छायकृष्णदेहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीराः रजोऽवगुण्डितमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां Jain Educatio n al For Privale & Personal Use Only dollainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy