________________
उत्तराध्य.
बृहद्वृत्तिः ॥१२२॥
सावत्थीए नयरीए जियसत्तू रण्णो पुत्तो भद्दो नाम, सो निविणकामभोगो तहारूवाणं थेराणमंतिते पचतितो,
परीषहाकालेण य एगल्लविहारपडिमं पडिवण्णो, सो विहरंतो वेरजे चारिउत्तिकाऊण गहिओ, सो य पंतावेऊण खारेण :
ध्ययनम् तच्छिओ, सो दब्भेहिं वेढिऊण मुक्को, सो दम्भेहिं लोहियसंमीलिएहिं दुक्खाविजंतो सम्म सहइ॥ एवं शेषसाधुभिरपि सम्यक् सोढव्यः तृणस्पर्शपरीपहः ॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पर्कात् खेदतो |विशेषेण जलसम्भव इत्यनन्तरं तत्परीपहमाहकिलिन्नगाए पंकेणं, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (सूत्रम्)
व्याख्या-क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः क्लिष्टगात्रो वा, मेधावी-वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोकतो होइ आयारो, जढो हवइ संजमो॥१॥' इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह-'पङ्केन'
१ श्रावस्त्यां नगर्या जितशत्रो राज्ञः पुत्रो भद्रो नाम, स निर्विण्णकामभोगः तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, कालेन चैकाकि|विहारप्रतिमा पतिपन्नः, स विहरन् वैराज्ये चारिक इतिकृत्वा गृहीतः, स च पीडयित्वा। (पिट्टयित्वा) तक्षितः (सिक्तः) क्षारेण, स दवेष्टयित्वाला मुक्तः, स दमैं रुधिरसंमिलितैर्दुःख्यमानः सम्यक् सहते । २ व्याधिमान् वाऽरोगो वा स्नानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्तो भवति संयमः ॥२॥
Jain Educatio
n
al
For Prvale & Personal use only
Finelibrary.org