________________
L
उत्तराध्य.
बृहद्वत्तिः
॥१२॥
ओस्सरिआ ताहे सदं करेंती खाति, जाहे आगया ताहे न दीसति, सोऽवि उवसग्गं सम्मं सहति खमति, एवं परीषहाअहियासेयव्वं ॥ रोगपीडितस्य शयनादिषु दुःसहतर(6)तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह
| ध्ययनम् अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥३४॥(सूत्रम्) ___ व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपखिन इति प्राग्वत् , तरन्तीति तृणानि-दर्भादीनि तेषु शयानस्योपलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधना-विदारणा गात्रविराधना, अचेलकत्वादीनि तु तपखिविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ ३४ ॥ ततः किमित्याहआयवस्स निवाएणं, तिदुला हवइ वेयणा । एयं णच्चा न सेवंति, तंतुजं तणतजिया ॥३५॥(सूत्रम्) । ___ व्याख्या-'आतपस्य' धर्मस्य नितरां पातो निपातस्तेन 'तिउल' त्ति सूत्रत्वात्तौदिका, यद्वा त्रीन्-प्रस्तावात् मनोवाकायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव खरूपचलनेन त्रिदुला, पाठान्तरस्तु-अतुला विपुला वा ॥१२॥ भवति वेदना, एवं च किमित्याह-'एतद्' अनन्तरोक्तं पाठान्तरतः । 'एवं' ज्ञात्वा 'न सेवन्ते' न भजन्ते, आस्तर१ अपमृतास्तदा शब्दं कुर्वती खादति, यदा आगताः तदा न दृश्यते, सोऽप्युपसर्ग सम्यक् सहते क्षमते, एवमध्यासितव्यम् ।
Jain Education
on
For Private & Personal use only
nelibrary.org