________________
तहिं तस्स भगिणी हयसत्तुस्स रण्णो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसहं दिन्नं, सो य अहिगरणंति भत्तं पञ्चक्खाति । तेण य कुमारत्ते सियालाणं सद्दं सोऊण पुच्छिया ओलग्गिया - केसिं एस सहो सुञ्चति ?, ते भणंति- एए सियाला अडविवासिणो, तेण भण्णति- एए बंधिऊण मम आणेह, तेहिं सियालो बंधि - ऊण आणितो, सो तं हणइ, सो हम्मंतो खिंखिएइ, ततो सो रतिं बिंदइ, सो सियालो हम्मतो मतो, अकामणिजराए वाणमंतरो जाओ, तेण वाणमंतरेण सो भत्तपञ्चक्खातो दिट्ठो, ओहिणा आभोइओ, इमो सोत्ति आगंतूण सपिलियं सियालिं विरचिऊण खिंखियंतो खाइ, राया तं साधुं भत्तपञ्चक्खाययंतिकाउं रक्खावेति पुरिसेहिंति, मा कोइ से उवसग्गं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा
१ तत्र तस्य भगिनी हतशत्रो राज्ञो महिला, तस्य साधोरर्शासि, ततस्तया भिक्षया सहौषधं दत्तं स चाधिकरणमिति भक्तं प्रत्याख्याति । तेन च कुमारत्वे शृगालानां शब्दं श्रुत्वा पृष्टा अवलगकाः केषामेप शब्दः श्रूयते ?, ते भणन्ति एते शृगाला अटवीवासिन:, तेन भण्यतेएतान् बद्धा मम (पार्श्वे ) आनयत, तैः शृगालो बद्धाऽऽनीतः, स तं हन्ति, स हन्यमानः खितिङ्करोति, ततः स रतिं विन्दति, स शृगालो हन्यमानो मृतः, अकामनिर्जरया व्यन्तरो जातः, तेन व्यन्तरेण स प्रत्याख्यातभक्तो दृष्टः, अवधिनाऽऽभोगितः, अयं स इत्यागत्य सबालकां शृंगाली विकुर्व्य (विरच्य, खिङ्किङ्कुर्वन् खादति, राजा तं साधुं प्रत्याख्यातभक्त इतिकृत्वा रक्षयति पुरुषैः, मा कश्चित्तस्योपसर्ग करिष्यतीति ( कार्षीदिति ), यावत्ते पुरुषास्तत् स्थानमायान्ति तावत्तया शृगाल्या खादितः, यदा ते पुरुषाः
Jain Education International
For Private & Personal Use Only
-*
ainelibrary.org