SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१२०॥ SACARDOSELICADAINIK भावः-यस्मात्करणादिभिः सावधपरिहार एव श्रामण्यं, सावद्या च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौ-18 परीषहात्सर्गिकम् , अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, यदुक्तम्-"काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण य| ध्ययनम् उजमिस्सं । गणं वणीतीइ वि सारविस्सं, सालंबसेवी समुवेति मोक्खं ॥१॥" इति सूत्रार्थः ॥ ३३ ॥ इदानीं भिक्षेति द्वारं, तत्र च 'तिगिच्छं णाहिणंदिज्जा' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह| महुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं । राया पडिसेहेइ जंबुयरूवेण उवसग्गं ॥ ११५॥ व्याख्या-मथुरायां कालवेसिको जम्बुकोऽभ्युषितो मुद्सेलं पुरं राजा प्रतिषेधयति जम्बुकरूपेण उपसर्गमिति । गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम्__ मंहुराए जियसत्तुणा रण्णा काला नाम वेसाऽपडिरूवंति काउं ओरोहे छढा, तीसे पुत्तो कालाए कालवेसिओ ४ कुमारो, सो तहारूवाणं थेराणं अंतिए धम्म सोऊण पचतितो, एगल्लविहारपडिमं पडिवण्णो, गतो मुग्गसेलपुरं, १ करिष्याम्यच्छित्तिमथवाऽध्येध्ये तपोवि (पउप) धानेषु चोास्यामि । गणं वा नीत्या अपि सारयिष्यामि, सालम्बसेवी समुपैति मोक्षम् ||॥१२०॥ (शुद्धिम् ) ॥१॥२ मथुरायां जितशत्रुणा राज्ञा कालानाम्नी वेश्याऽप्रतिरूपेतिकृत्वाऽवरोधे क्षिप्ता, तस्याः पुत्रः कालायाः कालवेशिकः | कुमारः, स तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, एकाकिविहारप्रतिमा प्रतिपन्नः, गतो मुद्गशैलपुरं, Jain Educational For Privale & Personal use only Hinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy