________________
बृहद्वृत्तिः
उत्तराध्यः उत्थे जामे वासुदेवं उट्ठवेइ, वासुदेवो तेण पिसाएण तहेव भणितो, वासुदेवो भणति-मं अणिजिउं कहं मम स
परीषहाहाए खाहिसि ?, जुद्धं लग्गं, जहा जहा जुज्झइ पिसाओ तहा तहा वासुदेवो अहो बलसंपुण्णो अयं मल्लो इति
ध्ययनम् तूसए, जहा जहा तूसए तहा तहा पिसाओ परिहायति, सो तेण एवं खविओ जेण घेत्तुं उयट्टीए छूढो, पभाए ॥११॥ पस्सए ते भिन्नजाणुकोप्परे, केणंति पुठ्ठा भणंति-पिसाएण, वासुदेवो भणति-स एस कोवो पिसायरूवधारी मया
पसंतयाए जितो, उयट्टिणीए णीणेऊण दरिसिओ। इति सूत्रार्थः॥ सम्प्रति 'पुरे'तिद्वारं, 'पुरा' इति पूर्वस्मिन् काले कृतं कर्मेति गम्यते, तत्र च ‘णाणुतप्पेज संजएत्ति' सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह
किसिपारासरढंढो अलाभए होइ आहरणं ॥ ११४ ॥ | व्याख्या-कृषिप्रधानः पारासरः कृषिपारासरो जन्मान्तरनाम्ना 'ढण्ढ' इति ढण्ढणकुमारः 'अलाभके' अलाभपरीषहे भवत्याहरणमिति गाथापश्चार्डाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्| १ चतुर्थे यामे वासुदेवमुत्थापयति, वासुदेवस्तेन पिशाचेन तथैव भणितः, वासुदेवो भणति-मामनिर्जित्य कथं मम सहायान् भक्षयिष्यसि ?,8 युद्धं लग्नं, यथा यथा युध्यते पिशाचस्तथा तथा वासुदेवः अहो बलसंपन्नोऽयं मल्ल इति तुष्यति, यथा यथा तुष्यति तथा तथा पिशाचः परि
हीयते, स. तेनैवं क्षपितः येन गृहीत्वा कट्यां (जङ्घायां) क्षितः, प्रभाते तान् भिन्नजानुकूर्परान् पश्यति, केनेति पृष्टा भणन्ति-पिशाचेन, दिवासुदेवो भणंति-स एष कोपः पिशाचरूपधारी मया प्रशान्ततया जितः, जङ्घाया निष्काश्य दर्शितः।
Jain Education
For Privale & Personal use only
Majanelibrary.org