________________
Jain Education
ऐमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुण किसीए कुसलो अहवा सरीरेण किसो तेणं किसिपारासरो, सो य तम्मि / गाने आउत्तियं राउलियं चरिं वाहेइ, ते य गोणादी दिवसं छाएलया भत्तवेलं | पडिच्छंति, पच्छाते भत्तेवि आणी मोएउकामे भणइ एक्केकं हलबंभं देह, तो पच्छा भुंजह, तेहिं छहिंवि हलस - एहि बहुयं वाहियं, तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊण य सो संसारं भमिऊण अन्त्रेण सुकयविसेसेण वासुदेवस्स पुत्तो जातो ढंढोचि, अरिनेमिसया से पचतो, (ग्रन्थाग्रम् ३०००) अंतरायं कम्मं उदिन्नं, फीयाए बारवईए हिंडतो न लभति, कहिंचिवि जया लभति तदा जं वा तं वा, तेण सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेण अभिग्गहो गहितो, जहा - परस्स लाभो न गिण्हियव्वो । अन्नया वासुदेवो पुच्छइ तित्थयरं - एएसिं अट्ठारसण्हं समणसाह
१ एकस्मिन् ग्रामे एकः पाराशरो नाम, तस्मिंश्चान्ये पाराशराः सन्ति, स पुनः कृषौ कुशलोऽथवा शरीरेण कृशस्तेन कृषिपाराशरः ( कृशपाराशरः ), स च तस्मिन् ग्रामे | आयुक्तिकं राजकुलिकं चारिं वाहयति, ते च गवादयो दिवसे छायार्थिनः भक्तवेलां प्रतीच्छन्ति, पश्चात्तान् भक्तेऽपि आनीते मोक्तुकामान् भणति - एकैकं हलकर्ष दत्त ततः पञ्चात् भुङ्ग्ध्वं तैः षड्तिरपि हलशतैर्बहु वाहितं, तेन बहु तत्रान्तरायिकं बद्धं, मृत्वा च स संसारं भ्रान्त्वा अन्येन सुकृतविशेषेण वासुदेवस्य पुत्रो जातो ढण्ढ इति, अरिष्टनेमिनः सकाशे प्रत्रजितः, अन्तरायं कर्मोदीर्ण, | स्फीतायां द्वारिकायां हिण्डमानो न लभते, क्वचिदपि यदा लभते तदा यद्वा तद्वा, तेन स्वामी पृष्टः, तैः कथितं यथावृत्तं, पश्चात् तेनाभिग्रहो गृहीतः, यथा - परस्य लाभो न ग्रहीतव्यः । अन्यदा वासुदेवः पृच्छति तीर्थकरम्-एतस्यामष्टादशश्रमणसाहस्यां
tional
For Private & Personal Use Only
ainelibrary.org