________________
उत्तराध्य.
परीपहाध्ययनम्
बृहद्वत्तिः
॥११६॥
वहपरीसहो अहियासितो सम्मं, एवं अहियासेयवं, ण जहा खंधएण णाहियासियं ॥ परैरभिहतस्य च तथाविधौषधादि ग्रासादि च सदोपयोगि यतेोचितमेव भवतीति याचापरीषहमाहदुक्करं खल्लु भो ! णिच्चं, अणगारस्स भिक्खुणो। सवं से जाइयं होइ, नत्थि किंचि अजाइयं ॥२८॥ (सूत्रम्)
व्याख्या-दुःखेन क्रियत इति दुष्करं-दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेषं द्योतयति, 'भो' इ. त्यामबेणे 'नियं' सर्वकालं, यावजीवमित्यर्थः, अनगारस्य भिक्षोरिति च प्राग्वत् , किं तत् दुष्करमित्याह-यत् 'सवम्' आहारोपकरणादि से' तस्य याचितं भवति, नास्ति किञ्चिद्' दन्तशोधनाद्यपि अयाचितं, ततः सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥ २८ ॥ ततश्च-..
गोयरग्गपविट्रस्स, हत्थे नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥२९॥(सूत्रम्) 4 व्याख्या-गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्त्तते तथा साधुरपि भिक्षार्थ,
तस्यायं-प्रधानं यतोऽसौ एषणायुक्तो गृह्णाति न पुनर्गौरिव यथा कथञ्चित् , तस्मिन् प्रविष्टो गोचराग्रप्रविष्टः तस्य, 'पाणिः' हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थ प्रवर्त्यत इति सुप्रसारः स एव सुप्रसारकः, कथं हि नि
१ बंधपरीपहोंऽध्यासितः सम्यक्, एवमध्यासितव्यं, न यथा स्कन्दकेन नाध्यासितम् ।
॥११६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org