________________
है रुपकारिणा पर प्रतिदिनं प्रणयितुं शक्यः, उत्तरतिशब्दस्य भिन्नक्रमत्वाद् 'इती'त्यस्माद्धेतोः 'श्रेयान्' अतिशय
प्रशस्यः 'अगारवासो' गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'इती'येतद्भिक्षुः न चिन्तयेद् , यतो गृहवासो बहुसावद्यो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः खयंपचनादिप्रवृत्तेभ्यो । गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः ॥२९॥ साम्प्रतं रामद्वार, तत्र 'दुक्करं खलु भो ! णिचं' इति || सूत्रमर्थतः स्पृशन्नुदाहरणमाह
जायणपरीसहमि बलदेवो इत्थ होइ आहरणं । ___ व्याख्या-याचापरीषहे वलदेवोऽत्र भवत्याहरणम्-उदाहरणम् । अत्र सम्प्रदायः
जया सो वासुदेवसबं वहतो सिद्धत्थेणं पडिबोहिओ कण्हस्स सरीरगं सकारेउं कयसामातितो लिंगं पडिवजिउं| तुंगीसिहरे तवं तप्पमाणो माणेण-कहिं भिचाण भिक्खडं अल्लीसं ?, तेण कट्टाहाराईण भिक्खं गिण्हइ, न गामं|
नयरं वा अल्लियति । तेण सो णाहियासितो जायणापरीसहो, एवं न कायव्वं, । अन्ने भणंति-बलदेवस्स भिक्खं: 5 १ णोऽपरतः .... क्यम् २ यदा स वासुदेवशवं वहन सिद्धार्थेन प्रतिबोधितः कृष्णस्य शरीरकं सत्कार्य (संस्कृत्य ) कृतसामायिको लिङ्गं प्रतिपद्य तुङ्गिशिखरे तपः तपन मानेन-क भृत्यान् भिक्षार्थमाश्रयिष्ये ?, तेन काष्ठाहारकादिभ्यो भिक्षां गृह्णाति, न ग्राम नगरं वाऽऽश्रयते। तेन स नाध्यासितो याचनापरीषहः, एवं न कर्तव्यम् । अन्ये भणन्ति-बलदेवस्य भिक्षा
l
For Privale & Personal Use Only
Jain Education
inelibrary.org
Ional