________________
Jain Education
उज्जाणं पलोएहि, आउहाणि ओलइयाणि दिट्ठाणि, ते बंधिऊण तस्स चैव पुरोहियस्स समप्पिया, तेण सधे पुरिसजंतेण पीलिया, तेहिं सम्मं अहियासियं, तेसिं केवलणाणं उप्पण्णं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचिरिक्काहिं भरिज्जंतो सवतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उववण्णो । तंपि से रयहरणं रुहिरलित्तं | पुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तद्दिवसं अधितिं करेइ जहा साधू ण दीसंति, तं च णाए दिहं पञ्चभिन्नाओ य कंबलो, णिसिज्जातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिंसितो | राया-पाव ! विणट्ठोऽसि, ताए चिंतियं पञ्चयामि, देवेहिं मुणिसुबयसगासं नीया, तेणवि देवेण णगरं दहं सजणचयं, अजवि दंडगारण्णंति भण्णइ । अरण्णस्स य वणाख्या भवति, तेन द्वारगाथायां वनमित्युक्तम् । एत्थ तेहिं साहूहिं
१ उद्यानं प्रलोकय, आयुधान्यवलगितानि ( गोपितानि ) दृष्टानि, ते बध्ध्वा तस्मायेव पुरोहिताय समर्पिताः, तेन सर्वे / पुरुषयन्त्रेण पीलिताः, तैः सम्यगध्यासितं तेषां केवलज्ञानमुत्पन्नं सिद्धाश्च । स्कन्दकोऽपि पार्श्वे धृतः, रुधिरच्छटामिश्रियमाणः सर्वतः पश्चात् यत्रे पी|लितो निदानं कृत्वाऽग्निकुमारेषूत्पन्नः । तदपि तस्य रजोहरणं रुधिरलिप्तं पुरुषहस्त इतिकृत्वा गृधैः पुरन्दरयशसः पुरतः पातितं, साऽपि तद्दिवसेऽधृतिं करोति यथा साधवो न दृश्यन्ते, तच्चानया दृष्टं, प्रत्यभिज्ञातश्च कम्बलः, निषद्यारिछन्नाः, तयैव दत्तः, तया ज्ञातं यथा ते मारिताः, तथा खिंसितो राजा - पाप ! विनष्टोऽसि, तया चिन्तितं - प्रव्रजामि, देवैर्मुनिसुव्रतसकाशं नीता, तेनापि देवेन नगरं दग्धं सजनब्रजम् | अद्यापि दण्डकारण्यमिति भण्यते । अरण्यस्य च वनाख्या भवति । अत्र तैः साधुभि
Netional
For Private & Personal Use Only
Hainelibrary.org