SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥११५॥ SCIENCSCAMACH AR अन्नयो सो पालकमरुतो दूयत्ताए आगतो सावत्थिं नयरिं, अत्थाणिमज्झे साहूणं अवण्णं वयमाणो खंदएणं परीषहानिप्पिपसिणवागरणो कतो, पतोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गावितो विहरइ, ध्ययनम् जाव खंदगो पंचजणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुव्वयसामिसगासे पचतितो, बहुसुतो जातो, ताणि चेव से पंच सयाणि सीसत्ताए अणुण्णायाणि । अन्नया खंदओ सामिमापुच्छइ-बच्चामि भगिणीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ?, सामिणा भणियं-सवे आराहगा तुम मोतुं, सो भण|इ-लटुं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उज्जाणे ठिओ तहि आउहाणि शूमियाणि, राया बुग्गाहिओ-जहा, एस कुमारो परीसहपराइतो एएण उवाएण तुर्म मारित्ता रजं गिहिहित्ति, जदि ते विपचतो! । १ अन्यदा स पालको ब्राह्मणो दूततायै आगतः श्रावस्ती नगरीम् , आस्थानिकामध्ये साधूनामवर्ण वदन स्कन्दकेन निष्पृष्टप्रश्नव्याकरणः | कृतः, प्रद्वेषमापन्नः, तत्प्रभृत्येव स्कन्दकस्य छिद्राणि चारपुरुषैर्मार्गयन विहरति, यावत्स्कन्दकः पञ्चभिर्जनशतैः कुमारावलगकैः सार्ध मुनि| सुव्रतस्वामिसकाशे प्रव्रजितः, बहुश्रुतो जातः, तान्येव पञ्च शतानि तस्मै शिष्यतयाऽनुज्ञातानि । अन्यदा स्कन्दकः स्वामिनमापृच्छति ॥११५॥ व्रजामि भगिनीसकाशं, स्वामिना भणितम्-उपसर्गो मारणान्तिकः, भणति-आराधका विराधका वा ?, स्वामिना भणितं-सर्वे आरा-IM |धकास्त्वां मुक्त्वा, स भणति-लष्टं, यद्येतावन्त आराधकाः, गतः कुम्भकारकटं, मरुकेण यत्रोद्याने स्थित्तः तत्रायुधानि गोपितानि, राजा| व्युद्राहितः-यथैष कुमारः परीषहपराजित एतेनोपायेन त्वां मारयित्वा राज्यं ग्रहीष्यतीति, यदि तब विप्रत्ययः JainEducation For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy