SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ध्ययनम् उत्तराध्य. मालागारस्स सरीरमणुपविठ्ठो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिष्फन्नं मोग्गरं गहाय अण्णाइटो परीषहाबृहद्वृत्तिः समाणो ते छप्पि इत्थिसत्तमे पुरिसे घाएति, एवं दिणे दिणे छ इत्थिसत्तमे पुरिसे घाएमाणे विहरइ, जणवतोऽवि रायगिहातो णगरातो ण ताव णिग्गच्छइ जाव सत्त घातियाई। तेणं कालेणं तेणं समएणं भगवं महावीरे समोसरिए, ॥११३॥ जाव सुदंसणो सेट्ठी वंदतो णीइ, अजुणएण दिठ्ठो, सागारपडिमं ठिओ, न तरइ अक्कमिउं, परिपेरंतेहि भमित्ता | परिसंतो, अज्जुणतो सुदंसणं अणमिसाए दिट्ठीए अवलोएइ, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुPणतो, उढिओ य तं पुच्छइ-कहिं गच्छसि ?, भणइ-सामि वंदिउं, सोऽवि गतो, धम्मं सोचा पञ्चतितो । रायगिहे | __ १ मालाकारस्य शरीरमनुप्रविष्टः, ब्रटनटदितिबन्धान् छित्त्वा लोहमयं सहस्रपलनिष्पन्नं मुद्गरं गृहीत्वा अन्याविष्टः (परायत्तः ) सन् तान् षडपि स्त्रीसप्तमान पुरुषान् घातयति, एवं दिने दिने षट् स्त्रीसप्तमान् पुरुषान् घातयन विचरति, जनपदोऽपि राजगृहात् नगरान्न | तावन्निर्गच्छति यावत्सप्त घातितानि । तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः, यावत् सुदर्शनः श्रेष्ठी वन्दको निरेति, अर्जुनेन दृष्टः, साकारप्रतिमां स्थितः, न शक्नोत्याक्रमितुं, परिपर्यन्तेषु भ्रान्त्वा परिश्रान्तः, अर्जुनः सुदर्शनमनिमेषया दृष्ट्या अवलो-| कयति, यक्षोऽपि मुद्गरं गृहीत्वा प्रतिगतः, पतितोऽर्जुनः, उत्थितश्च तं पृच्छति-क गच्छसि ?, भणति स्वामिनं वन्दितुं, सोऽपि गतः, धर्म श्रुत्वा प्रत्रजितः, राजगृहे HERSAREE7-%ERS 45 ॥११३॥ Jain Education national For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy