________________
ध्ययनम्
उत्तराध्य.
मालागारस्स सरीरमणुपविठ्ठो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिष्फन्नं मोग्गरं गहाय अण्णाइटो परीषहाबृहद्वृत्तिः
समाणो ते छप्पि इत्थिसत्तमे पुरिसे घाएति, एवं दिणे दिणे छ इत्थिसत्तमे पुरिसे घाएमाणे विहरइ, जणवतोऽवि
रायगिहातो णगरातो ण ताव णिग्गच्छइ जाव सत्त घातियाई। तेणं कालेणं तेणं समएणं भगवं महावीरे समोसरिए, ॥११३॥
जाव सुदंसणो सेट्ठी वंदतो णीइ, अजुणएण दिठ्ठो, सागारपडिमं ठिओ, न तरइ अक्कमिउं, परिपेरंतेहि भमित्ता |
परिसंतो, अज्जुणतो सुदंसणं अणमिसाए दिट्ठीए अवलोएइ, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुPणतो, उढिओ य तं पुच्छइ-कहिं गच्छसि ?, भणइ-सामि वंदिउं, सोऽवि गतो, धम्मं सोचा पञ्चतितो । रायगिहे | __ १ मालाकारस्य शरीरमनुप्रविष्टः, ब्रटनटदितिबन्धान् छित्त्वा लोहमयं सहस्रपलनिष्पन्नं मुद्गरं गृहीत्वा अन्याविष्टः (परायत्तः ) सन् तान् षडपि स्त्रीसप्तमान पुरुषान् घातयति, एवं दिने दिने षट् स्त्रीसप्तमान् पुरुषान् घातयन विचरति, जनपदोऽपि राजगृहात् नगरान्न | तावन्निर्गच्छति यावत्सप्त घातितानि । तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः, यावत् सुदर्शनः श्रेष्ठी वन्दको निरेति, अर्जुनेन दृष्टः, साकारप्रतिमां स्थितः, न शक्नोत्याक्रमितुं, परिपर्यन्तेषु भ्रान्त्वा परिश्रान्तः, अर्जुनः सुदर्शनमनिमेषया दृष्ट्या अवलो-| कयति, यक्षोऽपि मुद्गरं गृहीत्वा प्रतिगतः, पतितोऽर्जुनः, उत्थितश्च तं पृच्छति-क गच्छसि ?, भणति स्वामिनं वन्दितुं, सोऽपि गतः, धर्म श्रुत्वा प्रत्रजितः, राजगृहे
HERSAREE7-%ERS
45
॥११३॥
Jain Education
national
For Privale & Personal use only
www.jainelibrary.org