SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ याए गोहीएहिं छहिं जणेहिं दिट्ठा, ते भणंति-एसा अजुणमालागारस्स भजाऽपडिरूवा, गिण्हामो णं, तेहिं सा. गहिया, छवि जणा तस्स जक्खस्स पुरतो भोगे मुंजंति, सोऽवि मालागारो णिच्चकालमेव अग्गेहि वरोहिं पुप्फेहिं जक्खं * अच्चेइ, अचिउकामो ततोआगच्छइ, ताए ते भणिया-एसोमालागारो आगच्छति तो तुम्भे मए किं विसज्जेहिह?, तेहिं णायं-एयाए पियं, तेहि भणियं-मालागारं बंधामो, तेहिं सो बद्धो अबहोडेण, जक्खस्स पुरतो बंधिऊण पुरतो चेव से | |भारियं भुंजंति, सा य तस्स भत्तारस्स मोहुप्पाइयाई इत्थिसहाई करेइ, पच्छा सो मालागारो चिंतेति-एयं अहं जक्खं णिञ्चकालमेव अग्गेहिं वरेहिं पुप्फेहिं अचेमि, तहावि अहं एयस्स पुरतो चेव एवं कीरामि, जइ एत्थ कोइ जक्खो होतो तो अहं न कीरतो, एवं सुबत्तं एवं कर्ट णत्थि एत्थ कोइ मोग्गरपाणी जक्खो, ताहे सो जक्खो अणुकंपंतो १ गोष्ठीकैः पडिर्जनदृष्टा, ते भणन्ति-एषाऽर्जुनमालाकारस्य भार्याऽप्रतिरूपा, गृह्णीम एतां, तैः सा गृहीता, षडपि जनास्तस्य यक्षस्य | पुरतो भोगान् भुजन्ति, सोऽपि मालाकारो नित्यकालमेवाणैर्वरैः पुष्पैर्यक्षमर्चति, अर्चितुकामस्तत आगच्छति, तया ते भणिताः-एष | है मालाकार आगच्छति तत् यूयं मां किं विसृजत, तैख़तम्-एतस्याः प्रियं, तैर्भणितं-मालाकार बनीमः, तैः स , बद्धोऽवखोटकेन, यक्षस्य पुरतो बद्धा पुरत एव तस्य भार्या भुजन्ति, सा च तस्य भर्तुर्मोहोत्पादकानि स्त्रीशब्दानि करोति, पश्चात् स मालाकारश्चिन्तयति-एनमहं यक्षं नित्यकालमेव अप्रैर्वरैः पुष्पैरर्चयामि, तथाप्यहमेतस्य पुरत एवैवं लाम्यामि, यद्यत्र कोऽपि यक्षोऽभविष्यत्तदाऽहं नाक-13 | मिष्यम् , एवं सुव्यक्तमेतत् काष्ठं, नास्त्यत्र कोऽपि मुद्रपाणिर्यक्षः, तदा स यक्षोऽनुकम्पयन् JainEducation For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy