________________
उत्तराध्य.
बृहद्वृत्तिः
॥११२॥
"जो सहइ हु गामकंटए अक्कोसपहारतजणाओ य' त्ति इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् , प्रक्रमात्परुष
परीषहाभाषा एव, कथमित्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ इदानीं
ध्ययनम् मुद्गरद्वारं व्याचिख्यासुः 'सुच्चा णन्ति सूत्रसूचितमुदाहरणमाह
रायगिहि मालगारो अज्जुणओ तस्स भज खंदसिरी।मुग्गरपाणी गोट्ठी सुदंसणो वंदओणीइ ॥११०॥2 B व्याख्या-राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्दश्रीः मुद्गरपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'निरेति'
वन्दनार्थ निर्गच्छतीति गाथाक्षरार्थः ॥ ११ ॥ भावार्थस्तु सम्प्रदायादवगम्यः, स चायम्है रायगिहे णयरे अजुणगो नाम मालागारो परिवसति, तस्स भजा खंदसिरी णामा, तस्स रायगिहस्स णयरस्स*
बहिया मोग्गरपाणी नाम जक्खे अजुणगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चेव जक्खो। अन्नया
खंदसिरी भत्तं तस्स भत्तारस्स जेउं गया, अग्गाई पुप्फाइं घेत्तुं घरं गच्छति, मोग्गरपाणिघरए य ट्टियाए दुल्ललिग १ यः सहते प्रामकण्टकान् आक्रोशप्रहारान् तर्जनाश्च । २ राजगृहे नगरे अर्जुनो नाम मालाकारः परिवसति, तस्य भार्या स्कन्दश्री नी,
व मागास्कजानाना ॥११२॥ |तस्माद्राजगृहानगरादहिर्मुद्रपाणिर्नाम यक्षः अर्जुनस्य कुलदेवता, तस्य मालाकारस्य आरामस्य पथि चैव यक्षः । अन्यदा स्कन्दश्रीः भक्तं | तस्मै भर्ने नेतुं गता, अग्राणि पुष्पाणि गृहीत्वा गृहं गच्छति, मुद्रपाणिगृहे च स्थितायां दुर्ललितायां
Jain Education International
For Private & Personal use only
www.jainelibrary.org